SearchBrowseAboutContactDonate
Page Preview
Page 936
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Mangscripts, Pt. XXI (Appendix) 815 CLOSING : ___5004/3273 छन्दोदीपिका श्रीगणेशाय नमः। सुन्दरमरविन्दश्रुतिवृन्दारक वृन्दवन्द्यसुखकन्दम् । शिरसा मुकुन्दचरणद्वन्द्वं वन्दामहे नित्यम् ॥१॥ वाजपेयजयगोविन्दानुजपुरुषोत्तमस्य चरणो वन्दे । प्राचार्यस्य कविमाण्डनजस्य यशो बहुविततं धरणौ ॥२॥ माधवपण्डितराजं रूद्रणशिष्टं मनीषि बलभद्रम् । मधुसूदनकविपण्डितमुख्यान् प्रणमामि पूर्वभवान् ॥३॥ हरिवंशजं चतुर्भुजपोत्रं बुधरूद्रयस्य नप्तारम् । श्रीमत्पितामहम ....... नौमि ॥४॥ कृत्वा पून्यपितृव्यवेदमणिपत्पद्मप्रणामं ततस्तातश्रीहरिवल्लभस्य चरणो नत्वा तथान्यान् गुरून् । ग्रन्थान् शंमुहलायुधप्रभृतिभिः श्रीवाजिपेय्यादिभिः, सृष्टान् वीक्ष्य वदामि वृत्तरचनामाचार्यसूत्रक्रमात् ।।५।। श्रीवत्सगोत्रजनिना कुमारमणिना, निजेष्ट तुष्ट्यर्थम् । अनुजस्व वासुदेवस्यानुमते संग्रहोऽग्राहि ॥१॥ नात्र काचन विचारचातुरी नैव कापि रसवस्तु माधुरी। बालबोधकृतये कृतं मया, शोधयन्तु सुधियो दयामयाः ॥२॥ अभ्रेण वेदाङ्गयुतेन युक्त', वर्षे पयोराशिशशाङ्कशक्त । १७६० । जातं तथा भाद्रवलक्षपक्षे मास्य [भास्व] तिथौ पूर्णमिदं शुभेः ॥३॥ COLOPHON : इति छन्दोदीपिकायां गद्यप्रकरणं नामाष्टमः प्रकाशः ।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy