SearchBrowseAboutContactDonate
Page Preview
Page 935
Loading...
Download File
Download File
Page Text
________________ 814 Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) लोकेऽर्धे यजोक्रमादङ घ्रयोः साम्याभेदे तु मीलितम् । सौन्दर्यगर्वतदगर्वानालक्तोऽसीक्षितोऽधरे ॥२॥ CLOSING: वसुग्रह यतिर्लगोम्नपरनोथ पृथ्वी हि रो, बहु त्र 'यदि' चैककोभिहित एष पर्यायकः। कथं न समुपागतः स्मरति येति सोत्काप्रिय:। प्रियो ममरिपोगुरोर्वशगतो न ते नागतः ॥१६॥ मन्दाक्रान्ता जलधिषडगैर्मत्साद्विरः (?) श्री मुखाते, वैदग्ध्यं चेचरति पुरुषः कर्मणा तद्विदग्धः । संधानेस्यादपरजनकर्मन्त्रगुप्त्यनुयुक्तिदृष्ट्वास्वानाऽलिखदरमहो लिख्यमानाकरेऽब्जम ॥१७॥ नारीस्ता: सतको तगो रविनगै: शार्दूलविक्रीडितम्, शुद्धापह्न तिरन्यनिन्हुति परं धर्मान्तरारोपणम् । मानानादृतनायकापरवधू सेाङ्गना मानिनी, न त्व सा दयिता मम स्मरहरप्राणा प्रिया दृश्यसे ।।१८।। ग्मीयोला: पञ्चयाः स्युमुनिकृतयतियुक्स्रग्धरा भिन्नहेतोरुक्तो स्वाकारगुप्तौ कविवरकथिता व्याजपूर्वोक्तिरेषा । सा गुप्ताया स्वकीयं तिरयति सुरतं त्रिप्रकारं स्वयुक्त्या श्रान्ता मां विद्धि शंभोजलहरणवशाद्विल्वयोगात्सचिह्वाम् ॥१९॥ काव्यानि पञ्चनुतयोपि च पञ्च संख्या:, टीकाश्च सप्तदश चैक उणादिकोश । भूपालभूषणमथो रसरत्नहारो, विद्याविलास इति पूर्वसरत्फलाद्याः ॥२०॥ ग्रन्थान्मया विरचितान्परिशीलयन्तु, शीलान्विता सुमनसो [मनसो] मुदे मे। यद्वह्निशोधितमनल्परुचासमेतं, जाम्बूनदं भवति मूल्यविशेष लभ्यम् ॥२१॥ परिश्रमोव्याकरणे काव्यादावणि कृतः ।। सव्या [सा] दिगियं तस्य शिवरामेण दशिता ॥२२॥ इति श्रीशिवरामकृतिः काव्यलक्ष्मीप्रकाशः सम्पूर्णाम् । COLOPHON:
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy