SearchBrowseAboutContactDonate
Page Preview
Page 934
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XXI (Appendix) 813 495713317 अभिधानचन्द्रिका OPENING: । ओं नमः श्रीरामचन्द्राय । ब्रह्मशानसुरेन्द्रवन्दितपदं नीलाम्बुदश्यामलं, रत्नोद्भासिकिरीटकुण्डलधरं कोदण्डबाणयुतम् । भक्तिप्रह्वजनेषु भूरिकृपया स्मेराननाब्जं सदा, सीतालक्ष्मणवायुसूनुस हितं श्रीरामचन्द्र भजे ॥१॥ गुरुचरणयुगं प्रणम्य मूर्ना, जडताध्वान्तविनाशने पटीयः। विविधमतिविकाशनकहैत, क्रियते खल्वभिधानचन्द्रिकेयम ॥२॥ द्रुमभेषजपुष्पसंज्ञितः, श्रीखण्डादिसुगन्धिभिस्तथा । कनकादिकधातुभिः पुनर्धान्यप्रारिणखरादिनामभिः ॥३॥ अनेकदेशान्तरभाषितेषु, सर्वेष्वथ प्राकृतसंस्कृतेषु । गूढेष्वगूढेषु च नास्ति संख्या, द्रव्याभिधानेषु तथौषधेषु ॥४॥ CLOSING : पुनर्नवादिकाश्च श्लोका? पञ्चको स्मृती । द्राक्षाकर्णजखजूरफलानीय फलत्रिका ॥३१॥ COLOPHON: इति अभिधानचन्द्रिकायां मिश्रश्रीभीमसेनसंग्रहीतायां परादिवर्योऽष्टमः प्रकाशः। पूर्णा चेयं अभिधानचन्द्रिका । संवत् १७२१ । . शुभमस्तु । Post-Colophonic: 5001/3282 काव्यलक्ष्मीप्रकाशः। । श्रीगणेशाय नमः । OPENING पद्भालनेत्रशोभाप्त्य गोपीचन्दननिर्मितम् । स्वीचक्रे तिलकं कृष्णः स मां पातु त्रिलोचनः ॥१॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy