SearchBrowseAboutContactDonate
Page Preview
Page 932
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sankrit & Prakrit Manuscripts, Pt. xxI (Appedix) . 8 लक्ष्मीनारायणं नत्वा, कुर्वे संस्कृतमञ्जरी । वैष्णवोद्धवदासोऽहं स्वस्त्यां बालकृते बुधः ॥२॥ CLOSING : प्रातःकाले उत्थाय श्रीमन्नारायणस्य चरण चिन्तनं क्रियते । पुनः दन्तधावनादि क्रियते । पुनः ग्रामे भिक्षाटनं क्रियते । पुनः पाकादि क्रियते । पुन: गुरुनिकटे गत्वा अध्ययनादि क्रियते । एवं श्रीवैष्णवाना पद्धतिरस्ति । व्याकरणं विनाप्यत्र बालबोधः प्रजायते । तस्मात् क्षाम्यन्तु कवयो मम जाड्यं तु सर्वदा ॥१॥ वैष्णवोद्धवदासेन कृता संस्कृतमञ्जरी। गृह,णन्तु पण्डिताः सर्वे बालव्युत्पत्तिसिद्धये ॥२॥ इति श्रीव्यवहारप्रकरणम् । COLOPHON: इति श्रीश्रीनिवासाचार्य शरणागतश्रीराघवदासशिष्यश्रीउद्धवदासवैष्णवकृतो बालसंस्कृतमञ्जरी संपूर्णा । Post-Colophonic: शुभमस्तु श्रीकृष्णाय नमः । मिति भाद्रवा सुदि तृतीया-संवत् १८०८ लिपिकृतं प्रागदासेन पठनाथ ठाकुर चतुरसालजी। शुभमस्तु । लेखकपाठ- . कयोमङ्गलं भवन् । 4935/6234 कारकप्रक्रिया टी. बालबोधिनो ॥ श्रीगणेशाय नमः ॥ OPENING: अथ विभक्त्यर्थप्रक्रिया निरूप्यते । प्रथमविभक्तिर्लिङ्गार्थवचने लिङ्गार्थमात्रकथने प्रथमा विभक्तिःस्यात् । हरिः लक्ष्मीः फलम् आमन्त्रणे च प्रामन्त्रणेप्यर्थे प्रथमा स्यात् । हे देव । हे देवी । हे देवाः ।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy