SearchBrowseAboutContactDonate
Page Preview
Page 931
Loading...
Download File
Download File
Page Text
________________ 810 Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) OPENING: 4910/3254 शब्दबोध श्रीगणेशाय नमः। स्वनतसुरगणमुकुटजटितबहुनानोच्चावचमणि किरणः । चित्रकान्तिमदशेषदुरितभयनाशि देवचरणं वन्दे ॥१॥ कमठवीरवरस्यमहीपतेरलवराद्युपलक्षितनीवृताम् । बिनय सिंह महायशसः कृते, क्रियत एष सुशब्दज बोधकृत् ॥२॥ स्वल्पायासादहून्शब्दान् बोधयत्यवलोकनात् । ततो ग्रन्थस्य नामास्य शब्दबोध इतीर्यते ॥३॥ संकेतो योऽनुभूत्युक्तो यश्च भगवत्पाणिनेः । प्रयोगसिद्धावनयोयं. ऋज्वर्थः संगृहयते ॥४॥ CLOSING : राज्ञां ख्यातिमतां हि कच्छपतयाश्रीयंत्र संराजते, श्रीमानालवरो द्विषां स विजयी शार्दूलविक्रीडितम् । तस्य श्रीविनयेशभूपतिलकस्याज्ञावशादुद्ध तः, सारो व्याकरणस्य तेन भगवान्श्रीशङ्करः प्रीयताम् ।।१।। COLOPHON : इति श्रीमत्परमहंसपरिवाजकाचार्यश्रीगौरीशंकरशिष्यश्रीविरजानन्दकृत शब्दबोधनामव्याकरणसंक्षेपसंग्रहः ।। 4911/3049 संस्कृतमञ्जरी OPENING : श्रीगणेशाय नमः अथ संस्कृतमञ्जरी लिख्यते । प्रानन्दमानन्दकरं प्रसन्न, ज्ञानस्वरूपं निजभावयुक्तम् । योगीन्द्रमीशं भवरोगवा, श्रीमद् गुरु नित्यमहं नमामि ।।१।।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy