SearchBrowseAboutContactDonate
Page Preview
Page 930
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XXI (Appendix) 809 यशोधरायणो योऽसौ लक्ष्मीधरसुतः (कविः)। यः कृती याज्ञरूपेयः श्रोत्रपेयवचोकृतः ॥३४॥ यशोधर-लक्ष्मीधरयोश्च निजकीतिपद्यान्यद्यापि श्रूयन्तेश्रीरुद्रसिंहस्य निदेशवर्ती, यशोधरः शाब्दिकचक्रवर्ती। कवित्ववक्तृत्वकलानिवासी, जागति भूमौ नवकालिदासः ।।३।। द्राक्षादक्षा नकक्षामनुभवितुमलं काकला काकलीनां, कोमल्ये कोकिलानां विधुरुचिररुचिर्द्राङ मुधामूत्सुधापि । वीणा प्रावीण्यहीना मधुरिमधुरया हापि हैयङ्गवीनम्, यस्यां याशोधरी सा जगति विजयते भारती भारतिभ्याम् ॥३६॥ मधुरिमगुणगर्भवैदर्भसन्दर्भसर्वस्वगीः, कलितसकलशब्दमागमः शर्ववर्मा न किम् । रसमयमृदुगद्यपद्यानवद्यः स लक्ष्मीधरः, प्रभवति वरवैरिवर्गाधिसर्गान्निसर्गाचितः ॥३७॥ वाररुचं परिशिष्टं टीकामपि वार्थमानिकोपेताम् । विद्यानन्दप्रभृतीन् समीक्ष्य चिरमेष यत्नो मे ॥३८॥ हे धीराः श्रृणुतावधाय विदधे नत्वाञ्जलि मूर्धनि, तत्कालस्थमपास्य हास्यमिह संधेयं निबन्धे मनः। किं वा कि विनयोत्करेण यदि वः कातन्त्रमोमुष्णुता, तत्सेव्यो भवितायमेव यदि वा स्वार्कोपि[स्वार्थोपि]मालभ्यते॥३९॥ द्वयमेतदसम्बद्धं खलता सुमनस्विता। किन्तु सम्भाव्यते क्वापि खलता सुमनस्विता ॥४०॥ इति करणकुलाल वरण श्रीदेवनाथसमादिष्टकूर्मधरविरचिते कातंत्रमंत्रप्रकाशे सखिपादः समाप्तः । CLOSING : इति कारुत्वं तेषां नास्तीति सेनेत्यादि, हस्ति नर च, अश्वाश्चेति विग्रहः बहुत्वादन्यत्र हस्त्यश्वाविति । वक्ष्यति क्षुद्रजन्तव एव क्षुद्रजन्तुकाः कृत्वेकः कुत्सायां वा क्षुद्रजन्तुकाश्चफलानि चेति । विग्रह। बहुत्व इत्यनुवर्तते, तेन यूकाश्च लिक्षाश्चेति विग्रहः, यूका च लिक्षा चेत्येकत्वे न भवति व्यंजनात प्राग्बहुत्वाधिकारो ज्ञेयः । अपचितपरिमाण इह क्षुद्रो गृहयते मत्वंगहीनः, कृपणास्तण्डुलावयवश्चेति, तत्र क्षुद्रे स्मृतिभेदः अनस्थिकाः प्राणी न, इत्येकेमांसशौरिणतरहिता इत्यपरे सहस्त्रेणाषायमञ्जलिः पूर्यते............ ।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy