SearchBrowseAboutContactDonate
Page Preview
Page 928
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XXI (Appendix) 807 माकृतिनाप्ततत्त्वश्च धन्वन्तरिसमक्रमः । यशोधनो यः सुखिनीश्चके तात्कालिकाः प्रजाः ॥१३॥ विद्यां विश्वजनीनां परम्परीणां वहन्नपि प्रगुणाम् । शब्दागमसदलंकृति साहित्यकाश्रयो योऽभूत् ॥१४॥ साहिस्रीमहमूत्ततो वसुमती चक्रकशक्राद्गुणग्रामस्तोषित चेतसोऽधिगतवान्सत्कारपूर्वा श्रियम् । ......"सुरसरिस्कूलेकरे पत्तने, भेजे यस्त्रिगरपं विभज्य समया भक्त्या सुमित्रान्वितः ।।१।। तत्तनयः श्रितचिनयो विधृतनयः सुकृतविसंशयस्थिरधीः । अभ्युन्नतनिजवंशप्रदीप इव देवनाथोऽभूत् ॥१६॥ पुण्यश्रियां तत्फलमाशिषां वा, सच्छोत्रियाणां परितोषितानाम् । श्रीभावनाथेन सु(तस्य लेभे वयोधिकेन युतिमत्सु जन्म) ॥१७॥ जितेन्द्रियोऽसौ भविता पदच्युत पैरपि स्वस्थितयेऽर्थनीयः । देवाज्ञया सैरिति निमितेन, यो देवनाथत्वमियाय नाम्ना ॥१८॥ गुरगरनूनैः स्ववशीकृतस्य, हुसेनसाहेः सचिक्त्वमेत्य । गवां द्विजानामपि यः शरण्यो,भग्नान्प्रतिष्ठापयति स्म राज्ञः ॥१९॥ यस्तन्वन्प्रतिधत्वं दिशि दिशि सरसीः शुचिरपः सृजति । पथि पथि भक्तिविशेषैः परिपूर्ण बन्ध्यपां[एर्णावाप्रपा]व्यतनोत्।।२०। पारामैरभि रामान्यामान्यः पात्रसास्कृतवान् । सुचिरं सत्त्रमतानीद्धारारपस्यादितीर्थेषु ।।२१॥ गवां सहस्र (य) दत्तं श्रोत्रियरूप (भु) ज्यते । दत्वा प्रत्याददानस्तु सूर्योऽस्तं याति किं हि.या ॥२२॥ बलिप्रभृतिभिर्दत्ता विष्णवे म (न्म) यो मही। संव स्वर्णमयी रोमप्रश (हेमप्रस्थ) शैलवनान्विता ॥२३॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy