SearchBrowseAboutContactDonate
Page Preview
Page 927
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute,Jodhpur. (Alwar-Collection) त्रिलोचनाचार्यबचः प्रसादाद, दुर्गस्य वृत्तिः सुगमा य दीयम् । क्वचित्क्वचिन्मे वचसोऽवकाशः शिलोञ्छवृत्या घटते तथापि ॥५॥ अभूत्किलाम्भोरुहभूप्रभूते, कायस्थवंशे धरणीव तारे । विश्वोपकारवतरक्षणेन, श्रीमेघनामा धृतमेघधामा ॥६॥ महोपकारोत्र महोदयश्च यशश्च भूवल्लभवल्लभत्वम् । इत्याहतोसी (बहु) वैद्य विद्यामनेकविद्याधिगमे कृतेऽपि ।।७।। जातस्तत्तनयस्त्रिलोचन इति ख्यातस्त्रिवेदी विदामाधारो (गदनिग्रहात्त्रि) भुवनप्रख्यातकीतिव्रजः । वर्गीसमुपासनामभिदधच्चित्तं त्रिनेत्र दधद्, यः शास्त्रेण वृथा दयाधिकतया स्वं नाम सार्थं व्यधात् ।।८।। तस्यात्मजः समभवत्कुलशीलशाली, बोधकविद्यो.......................। भक्त्या गदाधर पदाधरवत्तिमूर्धा, नाम्ना गदाधर इति प्रथितप्रकर्षः ॥६।। येनातुरतरदेहा दधरयता सपदि विषमगदं जात नि । .............. ""वैद्यसमूहे प्रगीतसयशसा ॥१०॥ पुत्रस्तस्माजनि................."सम्प्रदाता, व्याख्या....."पृथगपि वहन भूधरो धीरधैर्यः । योऽभूत् स्थैर्यव्यथितजनितपेल्लाघतासंविधानाद्, धर्मोद्रकादपि च जनयन्न स्वयं नाम विश्वे ॥११॥ अमुष्मादुद्भूतो मम इव वपुष्मान्नियतिमान्, सुधाधामेवाब्धेर्जगति भवनाथस्तुतकथः । पितृभ्यामाराध्य त्रिभुवनगुरू (श्वाप्य) धिगतस्ततस्तस्मादासीत् प्रथित पृथुकीतिदिशि दिशि ।।१२।।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy