SearchBrowseAboutContactDonate
Page Preview
Page 926
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XXI (Appendix) CLOSING : OPENING : अत्र कैयटः व्रश्चेति षत्वे प्राप्ते कुत्वस्य स्वः वावसान इति चर्चेन क पूर्वत्रासिद्धमित्यत्वं षत्वे कुत्वस्य नास्ति प्रत्ययग्रहणसामर्थ्यात्वत्वापवादत्वात्कुत्वस्येन्याचष्ट तदाहषत्वेत्यादि । तस्यायमभिप्रायः किं कुर्यात् इति न्यासेन दृष्ट इत्यध्याहारेण च बहुव्रीह्यर्थलाभे सिद्ध प्रत्ययग्रहणमन्य पदार्थों सागभहुव्रीह्यर्थलाभार्थं तेन विशिष्य तादृक् छंदादिविषयफलक्षणोपवनेन तादृक्शब्दविषये षत्व प्राप्त्याषत्वस्यापवादकवत्वान्निरवकाशत्वादिति । श्रयमेवाशयो हरदत्त मिश्रादीनामपि बोध्याः । इदञ्च मतं भाष्य विरुद्ध प्रत्ययग्रहणस्य बहुव्रीह्यर्थमात्र फलकताया एवात्रोक्तत्वा" (अपूर्ण) ( X त्रिलोचनख्यातमभिन्नदुर्गं, सावं नमस्कृत्य विविक्तविद्यम् । कातन्त्रमन्त्रार्थं विनिश्वयार्थमयं प्रयत्नः क्रियते शिशूनाम् ||२॥ 4856/3122 कातन्त्र टीका मन्त्रप्रकाश: श्रीगणेशाय नमः । शेषाशेषकरणा मणिव्यतिकरे कांताकृति बिबितां पश्यन्ती रहसि स्थितापि परिषद्‌द्भ्रात्या यियासुमुहुः । या प्रौढापि नवं समागमरसं भावैः समातन्वती, श्लिष्टा गाढमुरःस्थलेन हरिरणा लक्ष्मीः 'श्रिये' सास्तु वः || १ || दुर्गत्वमुन्नीय पञ्जिकायाः वृत्तेर्विवेके विजयः प्रवृत्तः । विवेचयंस्तद्वचनानि वाग्मी स्वयं पुनर्दु गतमो बभूव || ३ || 805 X ततस्तमायुक्तिभिरुक्ति मुक्ता विविक्तपति क्वचिदष्यमुख्यम् । संयोजयिष्ये निजगीगुणेन मनां हृदि श्रीमति संश्रयाय ॥ ४ ॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy