SearchBrowseAboutContactDonate
Page Preview
Page 925
Loading...
Download File
Download File
Page Text
________________ 804 Rajasthan Oriental Research Institute, Jodhpar. (Alwar-Collection) COLOPHON: इति श्रीदेवदत्तात्मज रामसेवकतनूद्भवाचार्य कृष्णमित्रकृते रत्नार्णवे संज्ञा । प्रकरणं समाप्तिमगमत् । CLOSINGH ___ छत्रादिभ्योऽरिणत्येव सूत्रमस्तु किमनयाकु सृष्टयेत्यन्ये चौरीति चुराशीलमस्या, न च सत्र स्त्रणी पो स्नो स्त्रीपुसाम्यां नम्रजाः शाक्ती कीति शक्तिः प्रहरणमस्याः आढाकरणीति अनाढ्य पाढयः क्रियतेऽनया ननु वयसि प्रथम इत्येवसिद्ध तरूणतत्तु न शब्दयोग्रहणं व्यर्थ । मैवम्, गौरादि पाठात्प्राप्तस्यऽवीषो बाधनार्थ पुनरत्रौपादानात्, पक्षे ङीष् तु भवत्येव तेन गौरादि पाठो व्यर्थः । मजस्व योगविभागउत्तरार्थः प्राचांष्फत द्विते इत्यत्र या एवानुवृत्तिर्यस्मात् हलस्तद्धितस्य यत्नोयेऽल्लो पस्याच्छीयत्वेनासिद्धत्वादुपधाया इत्युक्तिः । श्री। Post-Colophon: सम्वत् १९१२ आषाढ़ प्रथम शु० एकादशम्यां चन्द्रवासरे पठनार्थ । श्रीमन्महाराजविनयसिंहराज्ये लिखितं शिवरामेण मौजपुर मध्ये । 4848/3222 सिद्धान्तकौमदी टीकाफक्किका-प्रकाश श्रीगणेशाय नमः । OPENING सदास्यभास्पंकजालिं हरिं हृदयपंकजे । सिद्धान्तकौमुदी गूढ-फक्किकार्थः प्रकाश्यते ॥१॥ गर्गवंशावतंसो यो वैयाकरणकेशरी । उपाध्यायोयनामेंद्र दत्तस्तस्यै षि का कृतिः ॥२॥ एतदेकमाचार्य्यस्य मङ्गलाथं मृष्यतां माङ्गलिक 'प्राचार्यो' महत शब्दशास्त्रोद्यस्य मङ्गलार्थं वृद्धिशब्दमादितः प्रयुक्ते मङ्गलादीनि हि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते, वीरपुरूषकारिण च भवन्ति प्रायुष्मत्पुरूषकाणि च अध्येतारश्च वृद्धियुक्ता यथास्युरिति भाष्यमस्यां पाणिभ्यनुक्तायां चतुर्दशसूश्यामसमंजसमाम्नाय समाम्नायशब्दयोदे विदित्त्वातस्यामक्षरसमाम्नाय इत्युदोषासंगतिश्चेत्यत मादेति माहेश्वराणीति । इमानि माहेश्वरादागतानि इत्यर्थः ।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy