SearchBrowseAboutContactDonate
Page Preview
Page 924
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XXI (Appendix) 803 CLOSING: समर्थनीयत्वादिति त्वयापीति शेषः । उत्वमिति निपातनादिति शेषः । प्रम्नरस्तमितमिति प्रयोगादि ति शेषः । कथंसङ्गच्छते इति एवं च ते चिन्त्या इतिभावः । चिन्त्यमिति चिन्ताबीजं तु हश्चछीहि कालयोरित्यत्र सामान्यग्रहणार्थं कित्वमिति । प्राचीनर्यथैरिति दीर्घोकित इति सूत्रस्थभाष्यादि ग्रन्थैरित्यर्थः । व्यवस्थितयेति छन्दसि सर्वविधीनां वैकल्पिक त्वादितिभावः । विकल्प व्यवस्थयेति; व्यवस्थितविकल्पोनेति यावत ॥ इत्यष्टमः, ॥ COLOPHON: इति श्रीमद्दीक्षितभट्टोजि पौत्रदीक्षितवीरेश्वर पुत्रदीक्षितहरिविरचिते लघुशब्दरत्नवैदिकी प्रक्रिया समाप्ता । संवत् १८४७ । शुभंभवतु । Post.colophonic: 4843/3026 सिद्धान्तकौमुदी-टीकारत्नार्णव OPENING: श्रीगणेशाय नमः । जगतीन्दुर्गतिभीतां मार्गामेतान्तमोष्ट तामेताम् । साध्वनुशासनयुक्तो घटयन् पद्मापतिः पायात् ।।१।। शिष्टाचारानुमितश्र तिबोधितकर्त्तव्यताकं नमस्कारात्मक मङ्गलं विघ्नविधातार्थम् आचरन्नभिमतं प्रतिजानीते । मुनित्रयम् इत्यादिना ननु मध्य गुरु रूपस्य जगणस्य रोगदायकतया कथमस्य मङ्गलत्वम् : न च वयाभावात् न दोष इति वाच्यम् । वर्ण्यते नायको यत्र फलन्तद्गतमादिशेत् । अन्यथा तु कृते काव्ये कवेः दोषावहं फलं इत्युक्त: । न च यावत्काव्यलक्षणाभावादन्नदं काव्यमिति पाच्यम् । हीनाङ्गेषु यथा तवेदं शरीरं 'दुष्टमित्युच्यते न तु शरीर मेव' नेति । एवं दुष्टस्यापि काव्यत्वे, बाधकाभावात्, कविकर्म हि काव्यम् । मैवम्, मुनिपदोपदानेनात्रादोषात् । तदाहुः देवतावाचका ये च भद्रादिवाचकास्ते सर्वे नैव दूष्यास्स्युः गणतो लिपितोपि चेति । वेदादि-अर्थज्ञानमुनयः मतेरूच्चेत्युकारादेश प्रोणादिक इकारः प्रत्ययः तपरत्वान्न लघूपधगुणः ।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy