SearchBrowseAboutContactDonate
Page Preview
Page 921
Loading...
Download File
Download File
Page Text
________________ 800 Rajasthan Oriental Research Institute, Jodhpar. (Alwar-Collection) 4681/3073 परिभाषेन्दुशेखर-दोषोद्धारटीका OPENING: श्रीगणेशाय नमः। नत्वा गणपति देवं, नृसिंहं कमलायुतम् । तातं शम्भुप्रभूदुर्गा कृष्णदेवं तथाऽग्रजम् ॥१॥ शास्त्रप्रवर्तकाचार्यान्पाणिनिप्रभृतीन्मुनीन् । बालंभट्टाभिधं पायगुडोपाख्यं परं गुरुम् ॥२॥ दोषाये पण्डितंमन्यः परिभाषेन्दुशेखरे । दत्तास्तान् सम्यमुद्धतुमन्न देवेन चिन्त्यते ।।३।। शिष्य शिक्षाय प्रसंमतोऽन्येषां मङ्गलाय च स्वोपास्यदेवतानतिमुषः निबध्ननचिकीषितम् प्रतिजानीते। COLOSING COLOPHON: बाधकान्येव निपातनानि । इति श्रीमन्नुदेवेन विरचिता परिभाषेन्दुशेखरदोषोद्धारः समाप्तः । लिखितं रामचन्द्रेण शुचौ शुक्लेनगे कवी। बाणाभ्रनन्ददरूपेन्दे परिभाषेन्दुशेखरम् ॥१॥ 4769/3244 महाभाष्यटीका-सूक्तिरत्नाकर श्रीगणेशाय नमः। OPENING: न धातुलोप प्राद्धधातुके । प्राद्धधातुक इति श्रुतत्वाल्लोपस्य विशेषणं न गुणवृद्धयोरश्रुतत्वाल्लोपेन पौर्वापर्याभावान यं पर सप्तमी । किंतु निमि निमित्त सप्तमी। तथाचार्धधातुकनिमिते लोपे गुणवृद्धी मेत्यर्थे भविते. त्यादीगुणनिषेधस्याप्रसङ्गादनुबन्धलोपस्य वा नैमित्तिकत्वादित्यभिप्रेत्याह, धातु ग्रहणं किमिति ।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy