SearchBrowseAboutContactDonate
Page Preview
Page 920
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XXI ( Appendix ) CLOSING COLOPHON : Post-Colophonic: श्री शङ्करमिति पाठान्तरम् - भू० • काशिकामादिसूत्रारणां नन्दिकेशकृतां शुभाम् । लोकोपकारिणीं दिव्यां व्याकरोमि यथामति ॥ ३ ॥ इह खलु सकललोकनायकः परमेश्वरः परमशिवः सनकनन्दन सनत्कु मारान् श्रोतॄन् नन्दिकेश - पतञ्जलि व्याघ्रपादवशिष्ठादींश्चोद्धत्तु कामो ढक्कानिनादव्याजेन चतुर्दशसूत्र्यात्मकं तत्त्वमुपदिदेशेति मत्वाऽस्य सूत्रजालस्य तत्त्वार्थं नन्दिकेश्वरो जानाति इति नन्दिकेश्वरं प्रणिपत्य पृष्टवन्तस्तेषु पृष्टवत्सु विंशतिकारिका रूपेण तत्वं सूत्रारणामुपदेष्टुमिच्छन्निदमाचेष्टौनृतेति अहमितिशेषः । नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम् । उद्धर्त्तु कामः सनकादिसिद्धानेतद्विमर्शे शिवसूत्रजालम् ॥ मू० - शकाराद्राजसं रूपं षकारात्तामसोद्भुवः । सकारात्त्सत्त्वसंभूतिरिति त्रिगुण संभवः ॥ २६॥ संपूर्णः । तस्वातीतः परः साक्षी सर्वानुग्रहविग्रहः । ब्रहमात्मापरो हल स्यादिति शंभुस्तिरोदधे ॥२७॥ इतिश्री नन्दिकेश्वरकृतका शिका | 799 सर्वानुग्रहविग्रहः साक्षी तत्त्वातीतोहल् स्यादिति ढक्कानिनादव्याजेन सर्वेषां मुनिजनानां तत्त्वमुपदिशन्स्तिरोदधे इत्यर्थः । हकारः शिववरणस्यादित शिवम् ||२७|| इति उपमन्युकृता आदिसूत्रनन्दिकेश्वरकाशिकायास्तत्त्वविर्माशिनी संवत् १९१२ द्वितीया आसाढ शुक्ला ।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy