SearchBrowseAboutContactDonate
Page Preview
Page 922
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XXI ( Appendix) CLOSING : COLOPHON : OPENING: ब्रह्मराशिरिति । परिमितोप्युच्चावचानेकपदवाक्यरूपशब्दब्रह्मणां राशि: पुञ्ज इत्यर्थः । अस्य ब्रह्मराशेर्यथा शास्त्रज्ञाने सर्ववेदाध्ययनजन्यतदर्थं ज्ञानजन्यानुष्ठानजनितपुण्यफलप्राप्तिः ज्ञातुः पित्रोश्च स्वर्गावाप्ति भवतीति प्रशंसामाह सर्वेति ज्ञानपूर्वकप्रयोगफलतया निर्णीतत्वादि त्यर्थः, महीयते इति पूजां प्राप्नुत इत्यर्थः । कण्ड्वादियगतोयम् । स्वस्ति, श्रीमुनिराजकुत्स इति यः ख्यातोऽभवद्भ तले, तस्याप्यंशवपुस्तदीयजनिते प्रादुर्भवत् श्रीमुनिः । ग्रावोच्चाभकरः समीरसवितादीनां गिरास्तंभतः शक्रं गन्धयितुं क्षमोभवदिहाम्बाचार्य नामा सुधीः ॥ १ ॥ तद्वशे रघुनाथ राहुल सुतः श्रीजीवदेवोभव तस्मासीन्नरसिंह राहुल बुधस्तस्य कृतौ बोधकेनानाशास्त्रविचार सारचतुरे सत्तर्कपूर्ण महाभाष्यस्याखिल गूढभावविवृत्तौ श्रीसूक्तिरत्नाकरे ॥ २ ॥ श्रध्यायाद्याद्यपादस्य द्वितीयं पूर्ण माह्निकम् । विचारयन्तु सदसन्निर्मत्सरतया बुधाः ||३|| इति श्रीमन्मण्डलीकपुरस्थं विद्वन्मण्डल्य .... 'तनास्तिकश्रीमदम्बरराजभट्टाचार्यवंशावतंस राहुलजीवासुतराहुल नृसिंह कृतो नृसिंहसूक्तिरत्नाकरे महाभाष्य टिप्पणे द्वितीयमाह्निकम् ॥ X X X 801: 4804/3229. शब्दसारटीका भों तत् सत् । जयन्ति गच्छ मद्यतीशपदरेणवः ॥ सर्वोत्कर्ष कनिष्कर्ष वाषिण्यः कामधनेवः |१|
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy