SearchBrowseAboutContactDonate
Page Preview
Page 908
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XXI (Appendix) 787 CLOSING ; (साष्टाङ्गम् प्रणमति)। हित चि-कुतस्ते पुत्रः श्रीरङ्गीलालशर्मा येनेदं सुविहितप्रयोगं नाटकं समुल्लसति । (प्रविश्य) श्रीरङ्गी० –प्रायो-प्रणमामि । इत्युभी प्रणमतः)।' . हित चि-वत्स स्वेष्टसेवानुरागी भव । अपि च रागारधः नादितश्चरमिदं मात्रत शक्ति वृथा स्तावन्मात्रतयोपयोगरसिकश्चान्तविरक्तो भव । राधाकृष्णपदारविन्दभजनस्वादेन लोकोत्तरोवृन्दारण्यकृतस्थितेस्तव भवत्यानन्दचन्द्रोदयः ।। श्री रङ्गीलाल-तथास्तु (इति प्रणमति) । (इति निष्क्रान्ताः सर्वे)। इति सप्तमोङ्कः । शरां वराङ्कन्दुसमानवत्सरे, पौषे सिते नागतिथौ शनैश्चरे। . प्रानन्दचन्द्रोदयनामनाटकंश्रीरङ्गीलालोऽरचद्रसास्पदम् ।। रेवोत्तरे गुर्जरदेशमध्ये, बड़ोदसंज्ञे नगरे विशाले। श्रीराधिकावल्लभमंदिरेऽयं, सम्पूर्णतामाप लघुनिबन्धः॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy