SearchBrowseAboutContactDonate
Page Preview
Page 909
Loading...
Download File
Download File
Page Text
________________ 788 Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) COLOPHON : इदं पुस्तकं लिखितं श्रीवृन्दावनमध्ये श्रोमोपालदासेन । सम्वत् १९१४, कार्तिक सुदि। Post-colophonic: 4551/2258 जगन्नाथवल्लम-नाटक OPENING: श्रीराधारमणो जयति । स्वराञ्चितविपञ्चिकामुरजवेणुसंगीतकम् । त्रिभङ्गतनुवल्लरीवलितमुग्धहासोज्ज्वलम् ॥ वयस्य :- करतालिका-रणितनूपुरैरुज्वलम् । मुरारिनटनं सदा दिशतु शर्म लोकत्रये ॥ अपि च स्मितं नवसितद्युतिस्तरलमक्षिनाम्भोरुहं, श्रुतिर्न च जगज्जये मनसिजस्य मौर्वीलता । मुकुन्दमुखमण्डले रभसमुग्धगोपाङ्गनाद्दगञ्चलभवो भ्रमः शुभशतायते कल्पताम॥ प्रपि च कामं कामपयोनिधि मृगदृशामुद्भावयानिर्भरं, चेतः करवकाननानि यमिनामत्यन्तमुल्लासयन् । वक्षः कोककुलानि शोकविह्वलान्येकान्तमाकल्पयनानंदं वितनोतु वो मधुरिपोर्वक्रापदेशः शशी ॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy