SearchBrowseAboutContactDonate
Page Preview
Page 907
Loading...
Download File
Download File
Page Text
________________ 786 Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) अपि च श्रीवृंदावनधाममण्डलमिति स्फीतं-गोस्वामिना, राधावल्लभमन्दिरं च यमुना तत्रापि कुञ्जोद्रुमः । तत्तत्प्रेमनिवासपात्ररसिक ग्रामैकगोष्ठीपरा, तत्र श्रीहरिवंशवंशवसतिर्वचति? सर्वोपरिः ॥२॥ (नान्द्यन्ते) सूत्रधार :-अलमलमनल्पजल्पनकल्पनाविकल्पेन । माज्ञापितोऽहं प्रणयदिन मणिप्रभाप्रभासिताशयाकाशैरसिकसामाजिकनिचयः यत्वया भरतवंशावतंसेनाभिनवं नाम नाटकं प्रयोक्तव्यमिति तदहं गृहिणीमाहू य सगीतकमनुति ठामीति (परिक्रम्य नेपथ्याभिमुखमवलोक्य). आर्य नेपथ्याभिविधानमवसितं चेदितस्तावदिति । मणिमुक्ताफलावलम्बि तरल्लकोभयलता ग्रथितताटङ्कगुच्छगुच्छमितकर्णंयुगलारुचिनिचय चाकचिक्याचारुक च सकलमण्डलविशेषकविशेषयितृललाटमण्डलानासिकाधिराजमानोरुशिखरमुक्ताफलल्हासल्हासितनिखिलजनमनोहराविहङ्गनिकरसणसणायमानमणिघटितकेयूरकङ्कणक्वणितदेहावयवाचतुरसीयघटितमुक्तामणिविन्दुवृन्दवन्दिततरुतुलाकोटिसिंजित जितकोटिलोकमानसातनुतरीयपीतपीनामवसनाकञ्चुकवितत चक्रवालरचित संजसिनिहितहेमन्त पट्टिकाविलासल सितचञ्चलाचमत्कृत्लोकलोचनाहेमलतानाम् । नटी (प्रविश्य)-प्रज्ज, इयम्हि । प्राणवेदु भाषो कोणिोप्रो अणुचिदीप्रदु इदि। (मार्य ! इयमस्मि माज्ञापयतु भावो को नियोगो, अनुष्ठीयतामिति)।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy