SearchBrowseAboutContactDonate
Page Preview
Page 904
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XXI (Appendix) 783 4522/4591 शिवहरिविलासः OPENING : श्रीगणेशाय नमः। देवीं वागीश्वरी वन्दे मुक्ताहारोज्वलप्रभाम् । स्फाटकीमलयायुक्तां भक्तज्ञानप्रदां शुभाम् ॥१॥ गुणिहृदयचकोरचन्द्रबिम्ब, रसिकरसामृतवर्षिणं प्रबुद्धम् । शिवनृपतिविलासनामधेयं, निजमतिचारुचमत्कृतिं करोमि ॥२॥ श्रीमद्रामदयालुनामपितरं रूपाभिधां मातरम् । वन्दे न्यायकलाकलापकुशलं श्रीब्रह्मदत्तोबुधः । क्षोणीमण्डलमण्डितालवरपूस्तत्रस्थितो मोदते । सारस्वत्यकुलाग्रणी कविकुलालङ्कारचूडामणिः ॥३॥ CLOSING : कन्याविवाहार्थमहं प्रयाचे, यस्मात्त्वदीयोऽस्मि तवैव लज्जा । तस्मात्सहस्त्रद्वयसंख्यक मे, प्रदेहि वित्तं नरलोकपाल ॥१॥ काव्यं कारय भूपते मम रवात्पौराणिकी सत्कथां, सर्वान् श्रावय श्रावय प्रतिदिनं धयं सदा संशृणु । सत्तामृतवर्षिणी बुधवचः पाथोधिधारां पिब, नोचे हि विदेशसंगमकरीमाज्ञां गिरा मे प्रभो ॥२॥ शुभम् ।। बाबूजी नामतः ख्यातः शिवराजहरेगुरुः। यस्यमंत्रप्रभावेणा भवच्छत्रुपराजयः ॥३॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy