SearchBrowseAboutContactDonate
Page Preview
Page 902
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XXI ( Appendix) OPENING : CLOSING : 452122/ 17. शम्भुमति - विलासः हयग्रीवाय नमः । कश्चिद्द्विजो भरतवर्षमिमं भ्रमित्वा, प्रादक्षिणक्रमरणतो निजधर्मवर्ती । संप्राप्य यामुनतटं मधुकाननांते, दृष्ट्वा द्विजं कमपिं तत्र वचो बभाषे ॥१॥ ब्रह्मन् पुरीयमवभाति सुरस्य कस्य; सूर्यात्मजातटगताभिधया च कासौ । प्राकारगोपुरकपाटवती सुपुण्या, प्रासादसोध शिखरोज्ज्वलहेमकुंभा ॥२॥ इत्थं तदीयवचनं स निशम्य विप्रस्तेनैव सार्द्धमविशन्मथुरां द्विजेन । श्री केशवं च कमलाननपङ्कजेन दृष्ट्वा तमोविततिरस्य विनष्टिमाप ।। १५३ ।। गोत्रेभवद्विजवरः किल कश्यपस्य नाम्ना हरिहरिसमप्पित सर्व कर्म्मा । सन्नाह मुत्कुलशिरोमणिरुग्रतेजास्तत्सूनुरात्मसदृशः फरिणशायिशर्मा || १५४ ॥ तस्मात्सीताराम शर्मा बभूव पुत्रो देव्यां रूपवत्यां गुणाढ्यः । जातोभूय ततः शंभुशर्मा, श्रीमद्विष्णवाचार्यसे वैककर्मा ।। १५५ ॥ यः श्रीनिवासगुरुलब्धसमस्त विद्यः, श्रीमन्महार्य्यसमवाप्त परात्मविद्यः । श्रीवैष्णवाभिमतधर्म्मनिविष्ट चित्तस्तत्संगमादुभयभोगविरक्तचित्तः ॥ १५६।। 781
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy