SearchBrowseAboutContactDonate
Page Preview
Page 901
Loading...
Download File
Download File
Page Text
________________ 780 Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) 4518/2219 विनसिंह-कीतिरथ OPENING : श्रीगणेशाय नमः। सदरविन्दरवि शशिभूषणं, गुरुनिदेशबुधं कृतमङ्गलम् । कविरमन्दमुदे प्रतिवासरं द्रुतविलम्बितविश्वसृजं भजे ॥१॥ लावण्यातिरति पतिव्रतधरां प्राणप्रियां वल्लभां, प्राप्याद्यावधिकामदस्य कृपयाऽगामैकनारीव्रतम् । किन्त्वेषा कवितेव मे पुरवधूश्चेतः समाकर्षति, धन्यालापपरार्थसंचयनधीः शार्दूलविक्रीडितम् ॥२॥ CLOSING: अथ जय जय सार्वभौम महाराजाधिराज विनयसिंहसारविजितभूमिपालविशालदयाघारमानसार इति सर्वतः स्तूयमानः संपदातुलित मेघवाहनोऽतिहृष्टोमित्रगणसमेतोऽनपेतोरुविनयोनयोचितमतिविनयसिंहो देवालयमुपेत्य पूजोपकरणसंभारभासुरकरेण विप्रनिकरेण समेतः समभ्यर्च्य भगवन्तमुपविष्ट: पुरतो निषसदता विद्वद्वृन्दवन्दितपदेन जगन्नाथाभिधेन नृपशुभचिन्त केन सुमतिसमृद्ध न ज्ञानवृद्ध न च तेन प्रेरितानां मुखेभ्यो विद्वज्जनानां शास्त्रार्थमवचितकाव्यतत्वानां कविवराणां च कवित्वमहरहरश्रृणोत् ॥३३॥ . विविधयमकहृद्यगद्यपद्यस्फुटत्तरभाव विशेषरम्यः । ललितपदपदार्थगुम्फितोयं, जनयतु चेतसि सम्मदं कवीनाम् ॥३४॥ COLOPHON : इति श्रीगार्गीदीनविरचिते श्रीरावराजाविनयसिंहकीतिरथेकाव्ये पञ्चमः सर्गः ।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy