SearchBrowseAboutContactDonate
Page Preview
Page 900
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XXI (Appendix) 4517/2216 वाराणसी-दर्पणः OPENING: श्रीमद्गुरुचरणकमलेभ्यो नमः ।। नत्वा श्रीगुरुपादपद्मयुगलं स्मृत्वा परं श्यामलं, काव्यालापमयं मुदे शुभधियां संतोषविस्तारकम् । गर्जद्गूर्जरनागराभरसुधीः सर्वोत्तमं सद्गिरा श्रीमद्राघवसूतुरेष कुरुते वाराणसीदर्पणम् ॥१॥ CLOSING : एवं यत्कविना प्रकाशितमिदं वाराणसीदर्पणं, तत्सर्व मसिकणिकापतिरयं जानातु विश्वेश्वरः । तस्मै चेत्कृतमस्ति जन्मपरितः किंचिन्नमोभाषणं, तेनवान कृती भविष्यति सदा श्रीवत्सराजः सुधीः ॥२४॥ यं व्यासश्च पराशरश्च सुधियां श्रीरामनामेति यं,.. यं वल्मीकभवोपि कुंभकलभो वारांनिधेः पाचकः । यं सर्वेन्द्रसुरासुरं जगदहो गच्छंश्च विश्वेश्वरो यं गौरीच गणेश्वरश्चतमहं श्रीमदगरूं भावये ॥२५॥ श्रीमद्राघवसूनुसुदरकृते वाराणसीदर्पणे, श्रीमच्छंकरशंकरीपदयुगप्रत्यक्षभावोदधौ । श्रीमद्रुद्रसुसंख्ययाभिगणितः कालेशकण्ठच्छविविश्वेशोत्तमनाम सर्वधरमः काव्ये प्रसादः शिवः ॥२६॥ विश्वेशोत्तममूर्तिदेविमहतादिव्यरहोभिर्मुदा, सत्यं श्रीरसविश्वनाथगणिते चाब्दे गुरो वासरे । भाषाढोत्तममासशुद्धसरसे पक्षे तिथिः पञ्चमी, तस्यां राघवसूनुनाकृतमिदं वाराणसीदर्पणम् ।।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy