SearchBrowseAboutContactDonate
Page Preview
Page 899
Loading...
Download File
Download File
Page Text
________________ 778 778 Rajasthan Oriental Research Institute, Jodhpar. (Alwar-Collection) 4516/2220 वखतेश-रहस्य श्रीगणेशाय नमः । OPENING: अथ श्री वखतेश-रहस्यं लिख्यते । स जयति वखतेशभूमिपालो, हरिरिव सम्प्रति पुण्डरीकनेत्रः। सरसिजनिलयापतिः प्रजानामवनकरः पुरुषोत्तमोतिहृद्यः ।।१।। सुवर्णदान जितकर्णभूपस्तनुश्रिया निजितदस्ररूपः। विराजते श्रीवखतेशभूपः स्मेरास्यनित्सितचन्द्ररूप: ॥२॥ CLOSING अथ भूपतिहमाययो निजमुज्वलच्छबिधारकः, गजतोवतीर्य सशक्रविक्रमचक्रसंक्रमकारकः । बहुदानवारिविलक्षणार्णवजातशुभ्रयशः शशी, निशिवादिवासकलासु दिक्षु च यस्य संप्रति राजते ॥३७॥ COLOPHON : इति श्रीमाणिक्यमथिलकृते श्रीवखतेशरहस्ये गृहागमनं नाम सप्तमः सर्गः। Post-Colophonic : शास्त्रकठयुतपक्षयुताग चन्द्र, चत्रे कुजेनुदशमीत्यवलक्षपक्षे । माणिक्यमथिलबुधः ससमाप काव्यं भाव्यन्यतो न वखतेश रहस्यमित्थम् ॥ ।शुभम्।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy