SearchBrowseAboutContactDonate
Page Preview
Page 893
Loading...
Download File
Download File
Page Text
________________ 772 Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) CLOSING : . श्रीभोजदेवप्रभवस्य रामादेवीसुतश्रीजयदेवकस्य । पराप्सरादि प्रियबन्धुकण्ठे श्रीगीतमोविन्दकवित्वमस्तु ॥९२॥ प्रफुल्लभगवज्जनं रसकदम्बकल्लोलिनी, प्रफुल्लयतु मोहने भजनतानसम्बद्धिनी। समस्तपदचातुरीवलितगीतगोविन्दतः, प्रशस्तरसदीपिका मधुरपुञ्जमञ्जूषिका । COLOPHON : यात इति श्रीमद्वन्दावनेश्वरीप्रियकृच्चरणपङ्क रुहमकरन्दास्वादन पटुकञ्चरीकसम्भाषणमध्वरनन्दोद्दोलचल हृदये । श्रीमद्भगवद्दासेन भगवज्जनपरितोषाय विरचितेयं रसकदंबकल्लोलिनी। श्रीमद्रसवेदिभिर्भगवत्प्रियरानंद संदोहसंदीपिका, परमोज्ज्वलरसावगाहिमनसाहनिशं विचारणीया । इति श्रीगीतगोविन्दस्य रसकदंब-कल्लोलिनी टीका समाप्ताः । Post-Colophonic : सम्वत् १८४०॥ 4476/2187 गीतगोविन्द-शशिलेखा-टोका OPENING: श्रीगणेशाय नमः । प्रीति वः परमेश्वरः परहितः प्रीतिप्रसन्नः परामाधत्ता धनसारसुन्दरतर श्रीकस्य सा राधिका । गोरीभूषणभूषणीय पदतामन्योन्यशोभापणादमीवप्रतिमासिताश्मजटिता प्राप्नोति यस्याङ्कगा ॥१॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy