SearchBrowseAboutContactDonate
Page Preview
Page 892
Loading...
Download File
Download File
Page Text
________________ catalogue of Sanskrit & Prakrit Manuscripts, Pt. XXI (Appendix) MI 4442/5800 शिशुपालवध-टीका OPENING: श्रीमतेरामानुजाय नमः। प्रियेति अथानन्तरं मुरं दैत्यं द्विषन् मुरारिः कृष्णः आसीद्वभूव कार्यद्वयेन् प्राकुलः व्यपः कार्यद्वयाकुलः कार्यद्वयाकुलत्वमेव विशेषणेन वर्णयन्नाह-कथंभूतः मुरद्विषन् ? पार्थेन युधिष्ठिरेण पाहूतः निमन्त्रितः । पुनः कथंभूतः मुरद्विषन् ? अभिचैद्यं प्रतिष्ठासुः प्रस्थातुमिच्छुश्चद्यं शिशुपालं अभि प्रभि चैछ । कथंभूतेन पार्थेन ? यियक्षमाणेन यष्टुमिच्छतीति यियक्षति यियक्षतीति यियक्षमास्तेन यष्टुमिछतीत्यर्थः । पाहूतः इत्यत्र हज० अाह्वानेप्राङ् पूर्वः ह्वः संप्रसारणं । यदि युधिष्ठिरं व्रजति तदा शिशुपालः उपेक्षितः स्यात्, यदि शिशुपालमाधि तदा युधिष्ठिरे तृष्यति इत्यतएवानुकूलत्वं; पृ पाषतं परर्थः यथा कुन्तीनाम तस्येदमित्यरण । CLOSING: यं प्रासूत सविष्बुदासविबुधः श्रीमूलदेध्यां सुतं, भक्तधाराधिस सद्गुरुचिरतरं शास्त्राणि योऽधीतवान् । तेनच्छात्रहितेऽधुना विरचिते माघार्थसंदीपने, तत्रैव क्रमशो जगाम नितरां सम्पूर्णतां द्वादशः ॥७॥ COLOPHON: इति श्रीमन्मोहोदारांतष्करणविष्णुभक्तसर्वज्ञचूडामणि श्रीमिश्रविष्णुदासात्मज सर्व विद्याविशारदश्रीमिश्रहरिदासविरचितायां माघकाव्यार्थटीकायां द्वादशः सर्गः सम्पूर्णः ॥१२॥ 447412184 गीतगोविन्द-टीका 'रसकदंब-कल्लोलिनी' OPENING : इति यमुनाकूल इत्यनेन संभोगश्रमहरणाय शिशिरसमीरपद्मावचयजलकेलीनामित्यादि संपत्तिर्दशिताइयोराधामाधवयो। राधसाधसंसिद्धाविति राध्यते साध्यते, संसिद्धि प्राप्यते सौन्दर्यादिगुणस्तादृश नायिकाशिरोमणेराकाहि क्षतमन ययेति सा राधा।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy