SearchBrowseAboutContactDonate
Page Preview
Page 891
Loading...
Download File
Download File
Page Text
________________ 770 Rajasthao Oriental Research Institute, Jodhpur. (Alwar-Collection) सिद्धिपीठसमारोहोचमो भाष्यकृतस्ततः । शारदाभाषणं तत्र पीठारोहो यतेस्ततः ॥६४।। गिरिप्राप्तिनिवासश्च गमनं बदरीवने । सन्निवासश्चरित्रान्ते ब्रह्मादीनां समागमः ॥६॥ तत्कृतस्तवनं भिक्षोः स्वधामगमनं ततः । अनुक्रमणिका पश्चाद्वृत्तान्ताः कीर्तिता इमे ॥६६।। इति भवभयहन्त्री ब्रह्मविद्याजनित्री। निगमरसधरित्री भ्रान्तिहन्त्री मुमुक्षी ॥६७।। निरवधि सुखदात्री शान्तिदा सज्जनामी । जयतु निगमवेद्या शंभुचार्या श्रम ते ॥६८।। रसगुणवसुचन्द्र विक्रमादित्यराज्यात् । समफलवति वर्षे पाश्विने मासि शुद्धे ॥६९।। श्रवणयुतदशम्यां भौमवारे विलग्ने । अथित इति निबन्धः सिद्ध ईशप्रसादात् ॥७॥ COLOPHONE इति श्रीशाङ्करदिग्विजयसारे श्रीमन्मुकुन्दपदारविन्दमकरंदरसाभिलाषिसदानंदाख्य बिंदुषा विरचिते अनुक्रमणिकाबर्णनं नाम सप्तदशसर्गः ॥ Post-Colophonic: संवत् १९६२ श्रावण सुद्ध २ रविवारे समाप्ता। लिपीकलं ब्राह्मणजगरामेण पठनार्थम् ।।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy