SearchBrowseAboutContactDonate
Page Preview
Page 890
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XXI (Appendix) CLOSING : न मे प्रिया भवानीत्थं न गणेशो न वा गुरुः । यादृशोऽसौ परं ब्रह्माद्वैतमार्गः प्रियो मम ।। १६ ।। तं विना नैव तिष्ठामि क्षणमेकमहं कदा | अतः प्रतिश्रुतं मेव तत्त्वज्ञानसमृद्धये ||१७|| मानुषीं तनुमाश्रित्य परमहंसघुरंधरः । भूत्वा मनोरथं सर्वं पूरयिष्ये स बो ह्यहम् ||१८| धर्मसंस्थापनार्थाय विनाशाय च दुष्कृताम् । शङ्कराचार्य नामाहं संभविष्यामि मायया ।। १९ ॥ चतुभिः सहितः शिष्य्येब्रह्मा ब्रह्मसुतैरिव । बेदान्तेषु स्वयं भाष्यं करिष्याम्यद्भुतं सुराः ॥२०॥ व्यासप्रणीतसूत्रेषु भाष्यं ब्रह्मपरेष्वहम् । करिष्यामि स्वयं युक्त्या बेदार्थं संप्रकाशयन् ॥ २९ ॥ भास्कराभिभवस्तत्राद्वै तमार्गस्य घोषरणम् । तत् उदयनादीनां विजयः शङ्करेण च ॥५८॥ जयोम्भिभवगुप्तस्य शङ्करेण कृतस्ततः । वृत्तान्ताः कीर्त्तितास्त्वेते शङ्करस्य जयप्रदाः ।। ५९॥ ततस्तु षोडशे सर्गे गुप्ताख्येनाभिचाररणम् । प्राचार्यस्य गुरुत्पत्तिस्ततो बंडीश्चिकित्सनम् ॥ ६०॥ अश्विन्यामपरिहार्यं कथनं श्रवणं यतेः । पद्मपादस्य संक्रोधपूर्वकं मंगतः पुनः ॥३६१०१ 'कृत्यायाश्च समुत्पात्रं तथा गुप्तमृतिस्ततः । आचार्यस्य रुजः शांतिः गङ्गातीरव्यवस्थिति ॥ ६२ ॥ | गौडपादेन संयोगस्तेन संवाद - प्रादरात् काश्मीरपमनं तत्र वादिभ्यो विजयो यतेः ॥६३॥ 769
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy