SearchBrowseAboutContactDonate
Page Preview
Page 889
Loading...
Download File
Download File
Page Text
________________ 768 Rajasthan Oriental Research Institute, Jodhpur. ( Alwar - Collection) पुरैकदा देवगणाः समस्ताः, कैलाशमीशान निवासमेत्य । त्रिधा प्रणम्योचुरिदं विनम्रा, उमापति चन्द्रकलावतंसम् ||५|| देवदेव महादेव शरणागतवत्सल । सर्वज्ञ करुणासिन्धो विज्ञप्तिं शृणु नो विभो || ६ || यद्धितं नो जगन्नाथ विदितं तत्तव प्रभो । शरणं त्वां प्रपन्ना स्मः शरणागतवत्सलम् ॥७॥ विष्णुर्बुद्धवर्धृत्वा वंचयन्सौगतान्यथा । वर्त्तते तद्भवान्सर्वं जानात्येव न संशयः ॥ ८ ॥ तत्प्रणीतागमा लंबेबोद्धदर्शनदूषकः । धराव्याता हरेदानीं लुप्तवर्णाश्रमक्रमः ||९|| सर्वे पाखण्डतां याता जना प्राम्नाय दूषकाः । न सन्ध्यादीनि कर्माणि केचित्कुर्वन्ति वै द्विजाः ॥ १० ॥ सन्यासं नैष्ठिकं धर्म निन्दन्त्येवोऽविपश्चितः । ज्ञानवैराग्यनिष्ठाया वार्ता तु दुर्लभंव हि ॥ ११ ॥ नष्ट श्रौतसमाचारो जने भ्रष्टेऽखिले भुवि । यज्ञभागं विना शंभो कथं नः स्याद्दिवि स्थितिः ॥ १२ ॥ श्रोतमार्गं भवानद्य लोकसंरक्षणाय हि । स्वर्गापवर्गदं शंभो पुनः स्थापयतुं क्षितौ ॥१३॥ इत्थं विज्ञापित: शम्भुरुवाच गिरिजाप्रियः । - श्रूयतां भो सुराः सर्वे मयेदं निश्चितं पुरा || १४ || निवृत्तिमार्गो वैराग्यज्ञानध्यानपुरःसरः । उच्छिन्नो दृश्यते लोके ममैष प्राणवल्लभः ।। १५ ।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy