SearchBrowseAboutContactDonate
Page Preview
Page 886
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XXI (Appendix) 765 4369/2173 गोविन्दलीलामृत OPENING: श्रीगोविन्दं व्रजानन्दसंदोहामन्दमन्दिरम् । वन्दे वृन्दावनानन्दं श्रीराधासङ्गनन्दिनम् ॥१॥ योज्ञानमत्तं भुवनं कृपालुरुल्लाधयन्नप्यकरोत्प्रमत्तम् । स्वप्रेमसम्पत्सुधयाभूतं तं, श्रीकृष्णचैतन्यममुप्रपद्ये ॥२॥ श्रीराधाप्राणबन्धोश्चरणकमलयोः केशशेषाद्यगम्या, या साध्या प्रेमसेवा व्रजचरितपरैर्गाढलोल्लकलभ्या । सा स्यात्प्राप्ताय यातां प्रथयितुमधुना मानसीमस्य सेवां, भव्या रागाध्वपान्थैव जमनुचरितं नैत्यिकं तस्य नोमि ॥३॥ कुजं गोष्ठं निशान्ते प्रविशति कुरुते दोहनान्नाशनाद्यां प्रातः सायं च लीला विहरति सखिभिः सङ्गवे चारयन्गाः । मध्याह्न चाथ नक्तं विलसति विपिने राधयाखापराह्न, गोष्ठं याति प्रदोषे रमयति सुहृदो यः स कृष्णोऽवतान्नः ॥४॥ संसारामयहार्यपि प्रणयजोन्मादान्ध्यमोहादिकदोषच्चवितमप्यनल्परसदं देहादिहृत्पुष्टिदम् । यत्पीतं श्रुतिवाङ मनोभिरनिशं तृष्णाप्रदं चाद्भ तं, तज्जीयादमृतस्पृहाहरमिदं गोविन्दलीलामृतम् ॥५॥ CLOSING : श्रीरूपशितदिशा लिखिताष्टकाल्या, श्रीराधिकेशकृतकेलिततिर्मयेयम् । सेवास्य योग्यवपुषा निशमन्नचास्या, रागाध्वसाधकजनैर्मनसा विधेया ॥१४॥ पादारविन्दभृङ्गण श्रीरूपरघुनाथयोः। कृष्णदासेन गोविन्दलीलामृतमिदं चितम् ॥१५॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy