SearchBrowseAboutContactDonate
Page Preview
Page 885
Loading...
Download File
Download File
Page Text
________________ 764 Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) 4377/2134 नैषधीयटीका "अन्वयबोधिका" OPENING: । श्रीगणेशाय नमः । या काङ्क्षितामलपदा नियतं जनानां, शक्तार्थसञ्चयसमन्वयने च योग्या । व्यक्तीकरोति निखिलं हृदि भावजातं, वाग्देवतामभिमताहृदमाश्रयेताम् ॥१॥ अन्यासु भावबहुलासु सदथिकासु, टीकासु चेदिहभवेद्विफलः प्रयत्नः । सद्भिस्तथापिमृदुबोधविबोधनार्थ, जातोद्यमोऽहमिह सम्प्रति नावबुध्ये ॥२॥ अस्य ग्रन्थस्य महाकाव्यतया वर्णनीयप्रसिद्धनायकत्वेन सहृदयानां झटिति साभिनिवेश शुश्रूषाप्रवर्तकतया च प्रथमं सन्नायकनामकीर्तनरूपं वस्तुनिदिशति निपीयेति बुधाः पण्डिताः यस्यक्षितिरक्षिणः क्षितिं पृथिवीं साधुरक्षितवान् इति तस्य न्यायेन पृथिवीपालयितुरित्यर्थ: । कथागुणनुवादं निपीय सादरं श्रुत्वा सुधामपि अमृतमपि तथा कथावत् न प्राद्रियन्ते न बहुमन्यन्ते सुधातोऽपि तत्कथायाः प्रतीवालादकत्वात् । Colophon: इति श्रीप्रेमचन्द्रन्यायरत्नविरचितायामन्वयबोधिका समाख्यायां नैषधटीकायाम् एकादशः सर्गः समाप्तः ॥ . राढेगाढप्रतिष्ठः प्रथितपृथुयशः शाकराढा निवासी ॥ विप्रः श्रीरामनारायण इति विदितः सत्यवाक् संयतात्मा ।। तत्सूनुः सूनृतेनाखिलजनदयितः श्रीयुतः प्रेमचन्द्रश्चक्रे चक्रिप्रसादान्नल-चरित महाकाव्य पूर्वार्द्ध टीकाम् ॥९॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy