SearchBrowseAboutContactDonate
Page Preview
Page 884
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XXI (Appendix) CLOSING: मूलाणं मासमाख्यातं हृदयं स्वरशक्तयः ।। भवस्थित्यवसानेषु विज्ञातव्यं यथोत्तरम् ॥३॥ प्रादिदेवेन निर्दिष्टं जम्बूद्वीपे कलो युगे । मन्त्रकोशमिदं भूतयक्षडामरतन्त्रयोः ॥४॥ भक्तानामुपकाराय त्रिषु लोकेषु दुर्लभम् ॥ COLOPHON: ॥ इति श्रीभैरवविरचितो मन्त्रकोशः समाप्तः ।। , 4357/2154- किरातार्जुनीय-विनयसुन्दरीटीका (तृतीयसर्गः) OPENING : ॥ श्रीगणेशाय नमः ॥ ___ (Ct.) कथं भूतं मुनिमंशुजालैमरीचिसमूहैः प्रांशुमिव उन्नतमिव । कथं भूतैः अंशुजालैः उत्सपिभिः कथं भूतैरंशुजालैः शरदि योसी चन्द्रस्तस्यकराकिरणास्ते इव अभिरामा आह्लादकरास्ते तैः कथं भूतं मुनि जटाः बिभ्राणं दधतं । कथं भूवं मुतिमानी नीलाकृष्णाएक्कान्तिर्यस्यस्तं ॥ कथं भूतं मुनिमिवोत्प्रेक्षितडित्वतं क्षणजिवंतालुकाहं मेघमिक ।।१।। COLOPHON : वरचितायां किरातटीकायां इन्द्रागमनं भारवि कृतौ एकादशः सर्मः। इति श्रीकिरातार्जुनीये महाकाव्ये लक्ष्म्यंके भारविकृती मूक-दानवबधो-नाम त्रयोदश सर्गः।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy