SearchBrowseAboutContactDonate
Page Preview
Page 883
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection OPENING: 4205/4384 मन्त्रकोशः श्रीगणेशाय नमः ॥ श्रीरामाय नमः ॥ श्रीसरस्वत्यैः नमः ।। प्रणम्य सूर्यविघ्नेशं शिवं दुर्गा हरेः कलाः ।। प्रकटीकृत्य सन्मन्त्रान् वक्ष्ये साङ्गान् सुगोपितान् ॥१॥ आगमेषु मया ज्ञाताः प्रयोगा गुर्खनुग्रहात ॥ पूजामात्रं तथाप्यत्र लिख्यते ग्रन्थगौरवात् ॥२॥ CLOSING: भो सज्जना मम नतिः सततं भवत्सु, कार्ये न जातु खलु सर्वजनीनमेतत् । ..व्यक्तीकृतं यदिहमुक्ततमास्नु मन्त्राः, . सौकर्यतोऽत्रभवतां कतिचित्तदेव ॥१॥ COLOPHON: ॥ इति श्रीमदाशादित्यत्रिपाठिसंगृहीते मंत्रकोशे विंशतितमः परिच्छेदः ॥ Post-Colophonic: संवत् १९०५ शाके १७७० फाल्गुणकृष्णा ६ भृगुवासरे ॥ लिखितं बलदेवदावदपुरीयो । लिखायतं महाराजाजी श्री १०८ विनयसिंहजी धर्ममूर्तिधर्मात्मा हरिभक्तिदिने गोब्राह्मणप्रतिपालकलिखतं बलदेवब्राह्मणदावदपुरीयो पुस्तग लिखी अलवर नमध्ये ।। शुभभवतु ॥ 4205j4385 मन्त्रकोशः OPENING : ॥ श्रीगणेशाय नमः ।। अथ वक्ष्ये, मंत्रकोशं यदुक्त भूतडामरे ॥ क्रमाद्वीजविधानञ्च श्रुत्यर्थज्ञानसम्भवम् ॥१॥ शिव उवाच विद्युज्जिह्वा कालवजी गज्जिनी धूम्रभैरवी ॥ कालकूटा विदारी च महारौद्री भयङ्करी ॥२॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy