SearchBrowseAboutContactDonate
Page Preview
Page 887
Loading...
Download File
Download File
Page Text
________________ 766 ___ Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) . बरतत्परिपीयते हदि लसत्तृष्णातिरेकान्मुहुब्रह्माद्यैरपि दुर्गमं ब्रजविधोर्लीलामृतं राधया । वृन्दारण्य विलासिमी कुमुदिनीवृन्दस्य बन्धुव्रजे, काहण्यावविरेण वान्छिततमं तेषां तनोतु स्वयम् ॥१६॥ श्रीचैतन्यपदारचिन्दमधुपश्रीरूपसेवाफले, दिष्टे श्रीरघुनाथदासकृतिना श्रीजीवसङ्गोद्गते । काव्ये श्रीरघुनायभवरले गोविन्दलीलामृते, सर्गोयं रजनीविलासवलितः पूर्णस्त्रयोविंशकः ।।१।। 4386/2172 पाण्डव-चरित OPENING : श्रीगणेशाय नमः। कंवपदार्पाक रमानयोग - सिन्दूस्फरारुसभिन्नोरम्। कुन्दावदातस्मितमट्टहासं, वन्दामहे तवयमद्वयं वा ॥१॥ CLOSING: अथ कनकपताका चित्रितरप्सरोभिः, मधुरमधुरगाथामङ्गलं कुर्वतीभिः । सविनयमुपनीत राजमानविमानः, सुरनगरमुदारं पाण्डवैरध्यरोहि ॥५५॥ COLOPHON : इति श्रीलक्ष्मीनारायणरायकविडिण्डिमराजपण्डितश्रीलक्ष्मीदत्त- . विरचिते पाण्डवचरिते महाकाव्ये पाण्डवस्वर्गारोहणो नाम द्वाविंशतितमः सर्ग:समाप्तः ॥ द्विकास्तकलयः यदीया काचिनामाकर्ण्यकर्णामृतप्रस्पन्दामिह साधु साध्विति बुधैमूर्धा मुहुर्च्यते ।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy