SearchBrowseAboutContactDonate
Page Preview
Page 880
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Part XXI (Appendix) 4169/4414 मुद्राप्रकाशः श्रीगणेशाय नमः। OPENING: दुहिलहरिहयाद्यैर्दै बन्दैनमस्य, दददभिमतमर्थ भक्तिभीजा जनानाम् । परिहृतसकलार्योगिभिायमानं, हरचरणसरो क्षेमकामा भजध्वम् ॥१॥ नत्वा गुरुपदं रामकिशोरेणेष्टसिद्धिदम् । साधकानां मुदे मुंबाप्रकाशोऽयं विरच्यते ॥२॥ देवानां, मुर्द, हर्षं ददातीति मुद्रा ॥ CLOSING : मुष्टिरुवो कृताङ्ग.ष्ठा दक्षिणानाममुद्रिका । तर्जन्यङ्ग ष्ठसंयोगांदग्रतो बिन्दुमुद्रिका ॥ सम्पूर्णोऽयं परिच्छेदः ॥६॥ यो जज्ञे सुकृती धरासुरवराद्धीरोंतमाद्राघवंस्तस्मांद्रामकिशोरईश्वरसमाद्यो रुद्रनारायणात् । जातो युग्मशरस्थिराधरधरामाने शकाब्दे गते, तेनासौ त्रिपुरारिराजनगरे मुद्राप्रकाशःकृतः ।। Colophon: इति श्रीरामकिशोरशर्मविरचितःमुद्राप्रकाशः समाप्तः । . Post-colophonic: इति रामकिशोररचिते ग्रन्थे मुद्राप्रकाशसंज्ञके । मथुरादत्तशर्मणा प्रतिकृतं यथा ।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy