SearchBrowseAboutContactDonate
Page Preview
Page 879
Loading...
Download File
Download File
Page Text
________________ 758 Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) तस्माद्राजारजानीः सकलनृपयुतः शत्रुपक्षस्य हन्ता, वक्ता भोगी वदान्यः सुरपतिसदृशः सर्वलोकैकजेता । संग्रामे स्कन्दतुल्यो हरिचरणरतः पुत्रपौत्रप्रपौत्रः, संयुक्तो बन्धुवर्ग'स्तुरगगजयुतो राज्यमुळ करोति ॥५॥ .winners000 CLOSING: तस्याज्ञामुपलभ्य वीक्ष्य च महामोहान्धकारेजगन्मग्नं तस्यकृते दयांचितमनाः सारं समुद्धृत्य वै । मन्त्राणानितरां द्विजातिहृदयानन्दैकसंदायिनी, मन्त्राराधनदीपिका वितनुते कंसारिसूनुः कृती ॥१०॥ लक्ष्मीकान्तं नमस्कृत्य भवानीं तदनंतरम् । यशोधरेण क्रियते मन्त्राराधनदीपिका ॥११॥ शाके नागमजाब्धि (१४८८) चन्द्रप्रमिते पक्षे च कृष्णेतरे, मासे वाश्विव संज्ञके शशिदिने विष्णो दशम्यां तिथौ । प्रादेशावरजातिदेवनृपतेरानन्दसंग्रामिनी, मन्वाराधनकीपिका रन्त्रितवान्कंसारिमिश्रात्मजः ।। COLOPHON: इति श्रीराजन्यकुलकमलप्रकाशनकभास्करश्रीमन्महाराजकालिदासात्मजमहाराजाधिराज-परजानीदेवकारितायां कंसारिमिश्रात्मज मिश्रयशोधर विरचितायां म काश: समाप्तः ॥१६॥ , समाप्तोऽयं ग्रन्थः । Post-Colophonic : संवत् १९१३ । मिती ज्येष्ठा कृष्णा ।। भौमवासरे। लिखितं श्रीवृन्दावनमध्ये ब्रह्मकुण्डसमीपे हस्ताक्षरशुकदेवब्राह्मणस्य ।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy