SearchBrowseAboutContactDonate
Page Preview
Page 878
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Part XXI ( Appendix ) CLOSING : Post-Colophonic : OPENING : गुरवे दक्षिणां दत्त्वा समापयेत् । संहारमुद्रां प्रदर्श्य पश्चाद्यथासुखं विहरेदिति श्रीनर्मदाय नमः श्रीकृष्णमूत्तिः शरणं शिवशिवमिति किमधिकम् । मंगलं लेखकानां च पाठकानां च मङ्गलम् । . श्रीमुकुन्दाभिधाये च गुरुचरणाः शरणं मम ॥ इति श्रीबालात्रिपुराचनचन्द्रिका समाप्ता । X X 4166/4411 मंत्राराधन - दीपिका श्रीगणेशाय नमः | यन्नामस्मरणेन पातकमलप्रक्षालनं जायते, यस्मिन्कर्णपथं गते तु सुमहत्पुण्योदयं प्राप्यते । यत्र न्यस्तमतिः प्रयाति पुरुषो मोक्षं महादुर्लभं, वन्दे तं परमेश्वरं त्रिजगतामाद्यन्तमध्येश्वरम् ॥१॥ पाणी पायसपिण्डमा हितरसं बिभ्रन्मुदा दक्षिणे, सव्ये शारदचन्द्रमण्डलनिभं हैयंगचीनं दधत् । कण्ठे कल्पितपुण्डरीकनखमयुद्दामदीप्ति वहन्, देवो दिव्यदिगंबरो दिशतु वः सौख्यं यशोदाशिशुः || २ || मखाहान्वये जातो राजन्यकुलदीपकः । बभूव नथमल्लो वै नृपो भूमिपुरन्दरः ॥ ३॥ 757 स्वपक्षपरिपोषकः सकलशत्रुदावानलः, समस्तनृपसेवितो विविधदानविद्यारतः । प्रभूतधनवाहनो धरणिदेवदुःखापहो, बभूव तदनन्तरं जगति कालिदासो नृपः ॥४॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy