SearchBrowseAboutContactDonate
Page Preview
Page 881
Loading...
Download File
Download File
Page Text
________________ 760 Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) 4176/4431 विद्यारत्नसूत्रदीपिका भाष्यसह OPENING: श्रीगणेशाय नमः। बालार्कमण्डलाभामिति ध्यायेत् । श्रीविद्यारत्नसूत्राणां वाक्यार्थप्रतिपादने । भगवत्याः प्रसादेन क्रियते दीपिका मया ॥१॥ सा भगवती जगसृष्ट्वेदं तस्मिन्देवादीनुत्पाद्य तेषामनुग्रहाय स्वभक्तानां पुरुषार्थाय भद्रासुरहरणायापि च या ब्रह्मणः सा प्राणचिद्देवीरूपेणाभिव्यक्तासतीधर्मसंस्थापनार्थाय ततश्चानेकरूपेण पश्चान्मरीच्यादयस्तासां ज्ञानेशवर्यबलवीर्यतेजोभिः सदासंपन्नत्वं यावत् तस्य तारतम्ये सधौविश्वकर्मणा दुग्धोदधिमध्यस्थितमणिद्वीपस्थं चतुर्विशति च प्रविष्टचिन्तामणिमंदिरं कल्पयिता ततस्ते चित्प्रकाशैश्च तां देवी प्रतिष्ठाप्य पश्चादनेक शक्तयः पुरोवतिभ्यः स्थिताःस्ताः आम्नायत्व संज्ञयातन्मंदिरस्थऋचादिमयचतुर्दारे वक्ष्यमाणे स्थापिताश्च नियमितास्ततो देवा वक्ष्यमाणमन्त्रपारम्पर्यदेशिकरूपेण तत्वत्रय सम्बन्धत्वावच्छिन्नावच्छेदकरूपेण पारम्पर्यमिति कामराजपारम्पर्यमिति लोपामुद्रापारम्पर्यमिति च। तत्तत्संज्ञाभिन्नतन्नामभिः अभिव्यक्ताः संतः तदीयमंत्रयंत्रतंत्राणिभगवत्याः प्रसादेन कल्पयित्वा प्रकल्पय ततो दिव्योषसिद्धौघ मानवीधरूपेण मुनिवेदनागसंख्याक्रमेणदेवताभिः पूज्यतया तत्प्रसादमनुसृत्य स्थिताः तदीयशास्त्रप्रकटनार्थं तदुपासकानां ज्ञात्वानुष्ठानतयापुरुषार्थाय भगवता गौडपादेन तद्रहस्यं सर्वमंत्ररत्नसूत्रः सूत्रितमिति । शाक्तमंत्रागमजिज्ञासुः तेन सूत्रार्था वर्ण्यते प्रसादेन तस्याः अल्पाक्षरमसंदिग्धं सारतद्विश्वतोमुखमिति सूत्रलक्षणं वेदान्तसम्बन्धभेदे यावदस्य शास्त्रस्य । COLOPHON: इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमशंकरभगवत्पादाचार्यशिष्यश्रीमद्विद्यारण्यमुनिकृतो श्रीविद्यारत्नसूत्रदीपिकाभाष्यं समाप्तिमगमत् ॥ Post-Colophonic : रा०(ज) पुस्तकशाला सरकार अलवर सं० १९१२ ।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy