SearchBrowseAboutContactDonate
Page Preview
Page 871
Loading...
Download File
Download File
Page Text
________________ 550 CLOSING: Rajasthan Oriental Research Institute, Jodhpur. ( Alwar - Collection ) ब A Brah COLOPHON : Post-Colophonic OPENING: (Ct.) कुमारः षड्भिर्वा दशशतमुखैरप्यहिपतिस्तदन्येषां केषां कथय कथमस्मिन्नवसरः ॥ १॥ श्रीलो गाक्षिकुलार विन्दतरणिर्माध्यन्दिनाम्नायविमीमांसायुगतर्क तत्त्वचतुरः साहित्यरत्नाकरः । गौरीसंस्तुतिमाततान सुकृती गोदातटप्रोल्लस'त्पुण्यस्तम्भ निवा सिकेशवसुतानन्तात्मजः केशवः ॥१॥ संसार सिन्धुलहरी दूरीकरणचातुरी । गौरीलावण्यलहरीमुररीकुरुतामिमाम् ||२|| इति माध्यन्दिनीयलोग । क्षिगोत्रसम्भूतसकलपडित मण्डलाकारचूडामणि श्रीमद्भट्टकेशवसुतानन्त भट्टसुत केशवरचिता लावण्यलहरीसम्पूर्णा || शुभं भूयात् ॥ साम्बसदाशिवर्पणमस्तु ' संवत् १७८३ ज्येष्ठवदि त्रयोदशी सोम्यवासरे लिखितमिदं पुस्तकं शास्त्रीकृष्णभट्टस्य अवलोकनार्थं तत्सत् शंभुनाथेन ॥ Σ X X 3985/4240 सुन्दरबाहुस्तोत्रसटीक ॥ श्रीमते रामानुजाय नमः ॥ यो विष्णुरेव परतत्वमिति प्रतिज्ञां, प्रत्यर्थिसंसदि समर्थयते स्म सत्याम् । वेदान्तवाक्यगतिभिर्विविधैश्च तर्कैः, श्रीवत्सचिह्नगुरुमेनमुपाश्रयामि ॥ १ ॥ अथ श्रीमद्भागवत भाष्यकारसकाशाल्लब्धपरावरतत्त्वयाथात्म्याव बोधः श्रीवत्साङ्कमिश्रः कावेरीमध्यगता श्रीरंगक्षेत्रा दक्षिणस्यां दिशि वनगिरिवृषगिरिसिंहगिरिप्रभृतीनामपि प्रसिद्ध महापर्वते कृतावतारं सुन्दरबाहु सुन्दरालंकारादिनामभिर्व्यवह्रियमाण दिवाप्रबन्धवैभवं महाविष्णु स्वजीवनार्थं सकलप्रा विहितार्थः च स्तोतुकामः प्रथमं स्तोत्रारम्भं प्रतिजानीते
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy