SearchBrowseAboutContactDonate
Page Preview
Page 872
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XXI (Appendix) 751 OPENING : श्रीमन्तो हरिचरणी समाशिवोह, धीरामानुजमुनीन्द्रलब्धबोधः । निर्भीकस्तत इह सुन्दरोरुबाहु, स्तोष्ये तच्चरणविलोकनाभिलाषी ॥१॥ CLOSING : इदं भूयो भूयः पुनरपि च भूयः पुनरपि, स्फुटं विज्ञप्स्यामीत्यगतिरबुधोऽनन्यशरणः । कृतामोदुष्टात्मा कृलुषमतिरस्मीत्यत वद, दयायास्ते पात्रं वनगिरिपते सुन्दरभुजः ॥१३॥ CLOSING : (Ct.) पुनः पुनः विज्ञप्स्याभिः अबुधानन्यशरणः कृतपापो दुष्टमनाः कलुष- . बुद्धिरस्मीति च हेतोः ते दयायाः पात्रमिति सर्व समंजसम् ॥१३॥ COLOPHON : इति श्रीमद्रामानुजाचार्य शिष्य श्रीवत्साङ्कमिश्रविरचितं श्रीसुन्दरबाहुस्तवं सम्पूर्णम् । शुभम् शुभम् शुभम् ॥ 4073/4360 तन्त्रराज-मनोरमा टीका सह OPENING: श्रीगणेशाय नमः । श्रीमहात्रिपुरसुन्दर्यै नमः । आद्य श्लोकेन प्रबन्धवाक्यार्थगर्मविनायकस्तुतिः क्रियते । तत्र अनाद्यन्तःकालस्यायन्तरहितत्वात् । अपराधीनः इतरप्रेरणाविधुरः स्वाधीनभुवनत्रयः, स्वायत्तज्ञातृज्ञानने त्रया भुवनत्रयः जयति; विश्वोत्कृष्टो भवतीत्यर्थः । Closing & Colophon: 'इति श्रीषोडशनिस्यातन्त्रेषु श्रीकादिमतास्यस्य परिपूर्णस्य तन्त्रस्य प्रपञ्चसारसिंहराजप्रकाशाभिधानेन सुभगानन्दनाथेन विरचितायां मनोरमाख्यायां व्याख्यायां देवतादेशिकशिष्यप्रपञ्चादीनां परमार्थस्वरूपप्रकाशनपरं षट्त्रिंशं पटलं परिपूर्णम् । काश्मीरराजस्य गुरु श्रीकण्ठेशो द्विजेश्वरः । दक्षिणापथपुण्योघ परिणाह्वयोदधिः ॥१॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy