SearchBrowseAboutContactDonate
Page Preview
Page 870
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XXI (Appendix) 749 COLOPHON: इति श्रीगोपीबनवल्लभचरणकतानश्रीगोकुलचन्द्रविरचितं नामामृताभिधं स्तोत्रं सम्पूर्णम् ॥ ॥ इति 3855/4103 महाविद्यामहिम्न स्तोत्रम् श्रीगुरुभ्यो नमः OPENING : कालीतारा छिन्नमस्ता षोडशी भुवनेश्वरी । भैरवी श्रीमतङ्गी च बगला धूमक्त्यपि ॥१॥ चिदानन्दे विन्दौ चिदजसमपूर्वादरचरी, हरीशानब्रह्म श्वरघटितमंचेकृतपदाम् । । प्रपञ्च सिञ्चानाममृतरसलावण्यलहरी, गभीराभिर्दिग्भिर्जननि तब वन्दे महिकलाम् ॥२॥ CLOSING: इति श्रीमद्गंगेश्वरतनुजवर्येण हरिणा, प्रसादो याताख्यो न मधपुरी वासि विदुषा । महाविद्यायन्त्रोद्धृति सकलरूपोद्धृतियुतं, कृतं स्तोत्रं पुण्यं गगनवसुशैलेन्दुसमये ॥२॥ COLOPHON: इति श्रीमन्मित्रमंगेशस्यापरतनुज हरिप्रसादमिश्रविरचितं महाविद्यामहिम्नं समाप्तम् । 3883/4120 लावण्यलहरी श्रीगणेशाय नमः ॥ श्रीभवानीशङ्कराभ्यां नमः ॥ श्रीसाम्बसदाशिवाय नमः ।। OPENING : भवानि स्तोतु त्वां प्रभवति चतुभिर्न वदनः, प्रजानामीशानस्त्रिपुरमथनः पंचभिरपि ।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy