SearchBrowseAboutContactDonate
Page Preview
Page 869
Loading...
Download File
Download File
Page Text
________________ 748 Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) CLOSING: प्राद्या विद्या प्रभवनितक्लेशराशिप्रमत्ता, दीना हीना निगमशरणास्त्वां प्रपन्ना परेशम् । क्लेशास्तेषां यदि न विलय प्राप्नुवन्ति प्रमाणं, कि दीर्भाग्यं भवति च तदाभाति नेहप्रमाणम् ॥७॥ वैद्यनाथः स्वयं शम्भुः कृतेनानेन तुष्यताम् । पठितेनान्यसौं प्राप्तः क्लिश्नातु क्लेशराशिताम् ॥८॥ COLOPHON: इति तारकब्रह्मानन्दसरस्वती विरचिते (वैजनाथ) पञ्चकं समाप्तम् ।। 3806/4266 (3) नामामृतस्तोत्र OPENING: यदास्यजलजालोकाज्जनानां प्रेमपूरितम् । भवत्यहनिशं चित्त तन्नामानि भजे सदा ॥१॥ छन्दोस्यानुष्टुभमृषी रघुनाथसुतात्मजः । विनियोगोस्य भक्त्यर्थं देवो विट्ठलसूनुजः ॥२॥ रघुनाथात्मजः श्रीमद्वारकानाथनामकः । स्वभक्तहृदयाम्भोजमार्तण्डोऽतिप्रतापवान् ।।३।। CLOSING: द्वारिकानाथकस्येदं नाम्नामष्टोत्तरं शतम् । यः पतेच्छद्धया मत्त्यं स गोविन्दपदं व्रजेत् ॥१॥ . श्री विठ्ठलपदाम्भोज मकरन्दाथि ना मुदा । नामामृतमिदंस्तोत्रं रचितं सर्वसौख्यदम् ।।२।। पठेद्वैश्रद्धया नित्यं यो नामामृतनामकम् । मानवोनन्याभागाद्यायती स्नेहं समाप्नुयात् ॥३॥ प्रानन्दलिप्सुभिः स्तोत्रं पाठ्यमेतदहनिशम्। किमन्यत्साधनायासंस्तेषामिति मतिर्मम ॥४॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy