SearchBrowseAboutContactDonate
Page Preview
Page 868
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Párt XXI (Appendix) 747 COLOPHON: इति श्रीक्षमापोडशी संपूर्णम् ॥ Post-Colophonic: मुरलीधरेण । मरलीधरण। OPENING: 3508/4121 चण्डीकुचपंचाशती ॥ श्रीगणेशाय नमः । श्रीचण्डीचरणौ वन्दे ॥ श्रियं नौमि देवीं परां पारिजातां, पदाम्भोजरेणूपसवापराणाम् ॥ यदापाक्षरस्याभिधेयेन शूली, प्रलीढोऽपि मृत्युप्रजेता गरेण ॥१॥ : आशादासीनिरुद्ध करमितचतुष्कोण भागामखडैः । खण्डरास्याफ्टानां विधुरविघटितः शुष्कतावाप्तये या ।। स्वात्मनावः पतन्ती सम्रवमसल्ल्दाकर्षणक्लान्ति पंक्तिश्वासोच्छ्वासोधपूर्ण हिमगिरि दुहितु: पातु वो पूर्वकंथा ॥२॥ CLOSING: वाक्कायचित्त करणप्रकृतिस्वभावबुद्ध यात्मभिः सदसतोरपि संगमेन ॥ यद्यत्कृतं यदपिभाव्यमशेषमातयद्यत्करोम्य खिलमस्तु तवापरणं तत् ॥१॥ COLOPHON : इति श्रीसामगोपनामक-वेपीमाधवाचार्यसूनू-रसालङ्कारधुरीशलक्ष्मणाचार्य कृता चण्डीकुचपञ्चाशती समाप्त ।। OPENING: 362714171 वैधनाथपञ्चक श्रीगणेशाय नमः । श्रीतारकब्रह्मानन्द सरस्वतीसारणकमलेम्यो नमः । विश्वेशं भवनं भवाब्धितरएी मुग्यं परं योगिनां, भूतानां जनिमादधानमभयं श्रीवैद्यनाथाह्वयम् । वन्दे विश्वलयं प्रसन्नहृदयं श्रीपार्वतीशं विभु, विद्यशं विविधः प्रवादवचनैवेद्यं सूखं धीमताम् ॥१॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy