SearchBrowseAboutContactDonate
Page Preview
Page 861
Loading...
Download File
Download File
Page Text
________________ 740 Rajasthan Oriental Research Institute, Jodhpur. ( Alwar-Collection) वन्दे धीहयकन्धरं श्रुतिशिखाभिर्गीतकीति हरि, योगीन्द्रः परिभावितं मनसि नित्यानन्ददेहं समम् । हेषाभिः परिकम्पयन्तमसुरान्श्चानन्दयन्तं सुरान, स्वांनी चिन्तयते गिरोऽमलतरा विश्राणयन्तं मुदा ॥२॥ श्रीव्यासमरुदंशं चाक्षोभ्यजयमुखान्मुनीन् । व्यासतीर्थाश्च विष्णुस्तुविद्यागुरुन्नतोस्मि तान् ॥३॥ श्रीभगवतोंघ्रिपंकंजस्य श्रीगोपालस्य रेणवः) क्रियासु वैभवं वाचामघराशेश्च शोधनम् ॥४॥ भुक्त्वा श्यामाकमुष्टि विपदमदमयद्धीनबन्धुद्विजातेः, दत्वा भूती:पराः स्वा धृतकर इति मा देहि मां पग्रजापः । द्रौपद्याः शाकलेशात्रिभुवनमपुषद्यज्वनां दुष्प्रसाद्यः, स्थित्वान्तः कारिताद्वं मम [तु] यदुवरः संग्रहात् प्रीयतां सः ॥५॥ श्रीगोविन्दविहारभूषितभुवो वृन्दावनात्प्राग्दिशि, क्रोशानां त्रियुगे पुरे मुनि भरद्वाजान्वया ये द्विजाः । श्रीसन्ताहमुचोवसन्ति वनमाली तत्कुलेऽभूदुधः, सम्पूर्णः श्रुतिसंग्रहे ननु परिछेदोंतिमस्तत्कृतेः ॥६॥ COLOPHON: इति श्रीवेदान्तसिद्धान्तरत्नावल्यां वनमालिविरचितायां चतुर्थ परिच्छेदः समाप्तः। 3026/1250 सिद्धान्तसुधाकरः। OPENING : श्रीगणेशाय नमः । वन्दे महेश्वरं विष्णु गौर्या लक्ष्म्या समन्वितम् । जगज्जन्मादिकं यस्मात्सच्चिदानन्दलक्षणात् ॥१॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy