SearchBrowseAboutContactDonate
Page Preview
Page 860
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscirpts, Patt XXI (Appendix) 739 Post-colophonic: मासे श्रावणाकृष्णा सम्वत् १९११ का लिखितं कृष्णरामद्विजेन । COLOPHON: इति श्रीविष्णुसख्यापन्नं श्रीरामनारायणविरचिता स्वकृतानुमितिनिरूपणव्याख्या बुधमोददा समाप्ता । तया हरिगुरु प्रीतिरस्तु । 3012/1082 वेदान्त-सिद्धान्त रत्नावली ॥ श्री हयग्रीवाय नमः ॥ निखिलनिगमवाच्यं श्रीहयास्यं प्रपद्येऽगरिगतगुणनिकेतं हेयशून्यं मुकुन्दम् । विधिशिवसुरराज: सेव्यमानांघ्रिपद्ये, रमयितुमिदमाद्य सच्चिदानंददेहम् ॥१॥ कृतनिगमविभाग योगिभिः सेवितांघ्रि, धृतमुनिवरवेषं वासुदेवांशमीडयम् । यतिगुरूमरुदंशं श्रीमदानंदतीर्थ, मतिनिधिजयतीर्थं व्यासंतीर्थं च वन्दे ॥२॥ संग्रहो ब्रह्मवाक्यानां सत्ताः परिधीकृताः । यत्राभिधीयते दुर्ग प्रागुक्तिर्वनमालिना ॥३॥ प्राचीनीक्तिगुणान्विता श्रुतिशिखासिद्धान्त रत्नावली, वाजिग्रीवभुजान्तरेब्धितनयाक्रीडास्पदे चापिता। नित्यानंतगुणालयस्य दनुजा भूतीनं मर्षन्ति ये; तेषां चेतसि सा दधातु देहनं चित्ते सतां मोदनम् ॥४॥ श्रीविष्णोः सदनन्तभूतिनिचयं वेदान्तगीभिर्नु तं, योऽकाण्डे प्रलयततथ्यमिति शिष्यः सौगतस्याधमः । वरं संदधदासुरोखिलसमे वक्तं च तस्योत्तरं, को विद्वाननुरीति किं मृगपतिः फेरो रूतं क्वापि वा ।।१।।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy