SearchBrowseAboutContactDonate
Page Preview
Page 859
Loading...
Download File
Download File
Page Text
________________ 738 Rajasthan Oriental Research Institute, Jodhpur. (Alwar Collection) गणेशं च गिरं वन्दे ह्यजं शम्भु शिवां सुरान् । वन्दे ब्रह्मविदो विप्रान वैष्णवान् तद्रतान सतः ॥४॥ सर्वात्मकं हरिं वन्दे विश्वं चैव तदात्मकं । तत्कृपामाश्रितः कुर्वे तद्व्याख्यां बुधमोददाम् ॥५॥ जगन्मङ्गलमङ्गलबोधिकाश्रीगोपालतापनीयश्रुतिरेव मूलग्रन्थेऽपि मङ्गलत्वेनानुसन्धीयते । मू० सच्चिदानन्दरूपाय कृष्णायाक्लीष्टकर्मणे । नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ।।१।। रामसिंहगुरु नत्वा हरिनाथं सदासुखम् । वर्णदं पितरं बालबोधायानुमिति अवे ॥२॥ CLOSING: मू०-अयमात्मा ब्रह्म, अहं ब्रह्मास्मि, तत्त्वमसि, तत्त्वमेव तत्, प्रात्मैव 'नसिंहोदेवो ब्रह्मभवति, नान्यतोदष्टा, अतोन्यदातम, नेहनानास्ति किञ्चनेत्यादिश्रुतिभिः प्रहमात्मा गुडाकेश । कृष्णमेनमवैहि त्वामात्मानमखिलात्मनाम् । अयं प्रपञ्चो मिथ्येव सत्यं ब्रह्माहमद्वयम् । प्रत्र प्रमाणं वेदान्तो गुरुः स्वानुभवस्तथा। इत्यादिस्मृतिभिश्च बाधितानि । इति श्रीविष्णुसख्यापनश्रीरामनारायणविरचितमनुमितिनिरूपण सम्पूर्णम् । शुभमस्तु । टी०-नत्वा गुरून हरि भक्त्या व्याख्यां हि बुधमोददाम् । तत्कृपालेशतः कृत्वा तत्पादाब्जे समर्पये ॥१॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy