SearchBrowseAboutContactDonate
Page Preview
Page 862
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XXI (Appendix) 741 , सिद्धिनाथं गणेशानं वागधीशां सरस्वतीम् । गुरून्नत्वोपदेष्टारं प्रणमामि पुनः पुनः ॥२॥ वाक्यार्थे च पदार्थे च वादिविप्रतिपत्तयः ।। महावाक्येषु वार्यन्ते तदर्थदृढबुद्धये ॥३॥ CLOSING: तत्र तावद्धर्मार्थकाममोक्षाश्चत्वारः पुरुषार्थाः, उद्धत्तुंच जगद्यदेव कृपया द्वैपायनोभून्मुनि........ । तत्सूत्रार्थविनिर्णयाय च तथा श्रीशंङ्करोभूद्यतिः, तं वंदे गुरुमूर्तिकं च सततं श्रीनीलकण्ठं हरिम् ॥४॥ या देवी सुरशत्रुनाशनिपुणा यासीत्पुरास्मात्सती, या श्रीशङ्करविष्णुधातृमुखकर्देवैः सदा वन्दिता । याचिच्छक्तिरशेषलोकजननी सोमा सरस्वत्यभ्र, • तां वन्दे श्रुतिरूपिणीं श्रुतिशिरोगम्यां च वाग्देवताम् ॥५॥ अहमेव हरोऽस्म्यहमेव हरिरहमेव जगत्त्रयकृच्च विधिः । चिति सत्यसुखाद्वय एव सदा विनिवृत्त जगत्परमात्मवपुः ॥६॥ प्रर्पयामि महेशाय नीलकण्ठाय शम्भवे । सुधाकरमहं भक्त्या प्रों तत्सद्धरये नमः ॥१॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभगवत्स्वरूपानन्दगिरिपादColophon : शिष्यश्रीसदानन्दगिरिविरचिते सिद्धान्तसुधाकरे मोक्षनिरूपणं नाम चतुर्थः Post-colophonic परिच्छेदः । संवत् १९०९ । 3180/4468 उत्सवबोध वैष्णवरञ्जिनी टीका सह श्रीगणेशाय नमः श्रीराधाकृष्णपदाम्बुजमखिलनिजाभीष्टसंसिद्धिहेतु, स्वाचार्यकृष्णवंशीहरिर तिमतिदं....चादरेण प्रणम्य । कुर्वेऽहं वैष्णवानांविविधिपूरूग्रन्थपर्येषणति, हतु सद्ग्रन्थमेतत्स्मृतिकृदभिमतं धर्मशास्त्रार्थसारम् ॥१॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy