SearchBrowseAboutContactDonate
Page Preview
Page 841
Loading...
Download File
Download File
Page Text
________________ Rajasthan Qriental Research Institute, Jodhpur. (Alwar-Collection) 1379/3409 मांस-मीमांसा OPENING : श्रीगणेशाय नमः। श्रीगोपीप्रियचरणं नरकादिविभेदि[दकं]हरिप्रहितम् । रामाराधनतृप्तं मङ्गलजनकं सुकामदं वन्दे ॥१॥ श्रीकवीन्द्रं नमस्कृत्य पुरस्कृत्य श्रुतेश्मतम् । तिरस्कृत्य नवीनोक्ति दर्भगर्भाग्रतीक्ष्णचित् ॥२॥ धीरप्रवीरभूपाललहनासिंहनोदितः, मुनीन्द्रो मांसमीमांसात्तत्त्वं निर्णेतुमुद्यतः ॥३॥ CLOSING: पासीद्रत्नपतिहिमाङ्गदसुतो विद्यावतामग्रणीः, श्रीमानाजपतीन्द्रि............पदस्तस्यात्मजास्ते त्रयः । जाताः श्रीहस्दत्तनामकसुधीः श्रीमान्हरीन्द्राभिधः, ज्येष्ठः सर्वगुण रमामणको धीरः कनिष्ठो बुधः ।।१।। श्रुतौपद्म वने तर्के वक्तव्ये कुमुदकेवरे । श्रीहरीन्द्राच्छीहरीन्द्रात्कवीन्द्रोऽभूबुधाग्रणीः ।।२।। यो रामानुजवंञ्चनोत्पथगतानिर्जित्य वादे मृगान्, माध्वाञ्चकरतुल्यकानथ च यो जित्वा परान्वाल्लभान् । नैग्बार्कान्सुगतादिनास्तिककुलं जित्वान्यपाखण्डिनो, वेदान्सिन्धुगतानिवोर्ध्वमनयच्छीमान्कवीन्द्राभिधः ।। ३।। सर्वत्रैव ततं विनाशरहितं जन्यं यदीयं यशो, दृष्ट्वा न्यायविदो विलक्षणमिदं भावादभावादपि । भ्रांता वेदविदो द्वितीयघटनापत्तन मं सङ्गता, भग्नां तामुपमा विलोक्य कवयो मोहं ययुः केवलम् ॥४॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy