SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XXI (Appendix) COLOPHON : Post-Colophonic : 'OPENING : COLOPHON: CLOSING : Post-Colophonic t इति श्रीलवपुरवासिसारस्वतवंशावतंसस कलशास्त्र रहस्याभिज्ञ श्रीगोस्वामिव्रजराजात्मजेन गोस्वामिमधुसूदनशर्मरणा विरचितो जीवित्पितृक विभागव्यवस्थासारसंग्रहः । समाप्तश्चायं जीवित्पितृक विभागव्यवस्थासारसंग्रहः ॥ संवत् १८१२ ॥ X X X 719 1356/3659 दर्शनिर्णयः तावज्जयन्ती निर्णीयते सर्वत्र निर्णये शास्त्रमेव हि प्रमाणं न युक्तय: ; यदगादि— तस्माच्छास्त्रं प्रमारणं ते, कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्त ं, कर्म कर्तुं मिहार्हसि ॥ इति श्रीधरीयज्योतिषाविकालनिर्णयादिषु तन्निरणीर्यते । किमर्थ - मयमिति चेन्मैवम् तेषु साकल्येनानुक्तेः । यथाशक्ति नित्यमेवानुष्ठेयम् । पाद्म े च । हरिदिवसमुपोष्य प्रोक्तमार्गेण जन्तुव्रजति न पुनरंतर्वतिगोलं जनन्याः । बहुव्रजिनसमेत: कामबारणान्वितोऽपि, व्रजति पदमनंतं लोकनाथस्य विष्णोः ॥ इति श्रीहरितकुलतिलकस्य सरस्वतीवल्लभस्य 'पुत्रस्य श्री रङ्गनाथसुनोर्वेदिक सार्वभौमापरनामधेयस्य श्रीवेङ्कटनाथस्य कृतिषु दर्शनिर्णये एकादशी निर्णयः समाप्तः ॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy