SearchBrowseAboutContactDonate
Page Preview
Page 839
Loading...
Download File
Download File
Page Text
________________ 718 Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) आवासो वदनाम्बुजं गुणगणो यत्रानिशं सेवकः, शीतांशुद्युति सोदरासहचरीकीर्तिविभूषायणः । इत्यालोच्य विहाय नाकिनिलयान् वाग्देवतासादरं, यस्मिन्वा समरो च यद्विजयतां सोयं गुरुनः सदा ॥६५।। पाण्डवा इव तस्यासन् पञ्चपुत्रा महौजसः । प्रकाशन्ते धरावेद्यांतेप्यग्नय इव त्रयः ॥६६॥ - श्रीविद्यानंदरूपेशश्रीगङ्गे शेन सा त्रयी । मुख्येन राजते भूमौ रुद्रेणव सुखत्रयी ॥६७॥ हरिप्रसादेन कृतं तत्पुत्रेणेदमाह्निकम् । आकल्पमाकल्पमिव कण्ठे धार्य द्विजातिभिः ॥६८॥ . COLOPHON: इति हरिप्रसादकृतं प्राचारतत्त्वं समाप्तम् । 1328/3719 जीवितपितृकविभागव्यवस्थासार OPENING: श्रीव्रजराजं पितरं नत्वा मधुसूदनेन या पूर्वम् । जीवित्पितृकविभागे धा रीतियथाशास्त्रम् ॥१॥ संक्षेपेण निबद्धा तस्या अपि सारसंग्रहः क्रियते । · सुखबोधाय नराणामधुना मधुसूदनेनैव ॥२॥ तत्र प्रमाणयुक्तीनां जिज्ञासा स्याद्यदा तदा। जीविपितृविभागे दृष्टव्यं मत्कृते सर्वम् ॥३॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy