SearchBrowseAboutContactDonate
Page Preview
Page 838
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Mmuscripts, Part XXI ( Appendix ) OPENING : CLOSING : श्रीकृष्णचरणद्वन्द्वमाधाय हृदयाम्बुजे ॥ सिद्धभट्टतनूजेन काशीपुर निवासिना । रचित श्रीनृसिंहेन प्रवासविधिनिर्णयः ॥ X 1238/3440 श्राचार- तत्वम् श्रीगणेशाय नमः । X त्वा हेरंबमातुः पदकमलयुगं प्रातरुत्थाय पुण्यश्लोकान्स्मृत्वाथ र [द]क्षो दिशि पटपिहितं कं विधायेषु मात्रम् । गत्वा ग्रामादयज्ञैस्तुरगदल निचयं रावृतायामभस्मक्षेत्राम्भः पर्वतायां भुवि विगतवचाः कर्म मंत्रं विदध्यात् ॥ १॥ पूर्वस्यां दक्षिणस्यां दिशि विहितमुदग्नोशिरः स्थानमाहुदण्ड वा लोहजं वा युधमविहितं पार्श्वतः साम्बुपात्रम् । वेदाभ्यासेन यामद्वयमपरयुगं निद्रया ग्राम्यधर्मेः, केचिद्रात्रौ विभग्नं जगुरिति गदितं प्रातरारम्यकृत्यम् ॥६१॥ मंत्रात्मा किल देवतेति निगमाद्यैर्नादृतो याञ्चया, यायातो भगवान् श्रुतो विधिमुखो यज्ञः समाराधितः । तत्तृष्टेन निजेत्तम् भगवता दत्ते चतुर्वेदिता, सारूप्यं च कथं गता: श्रुतिपथं तेऽमी द्विजाः माधुराः । ६।। 1 मकरंद : प्रथमोऽभून्मारकुल पुण्डरीकमकरन्दः । देवपुरोहितमपियो पुरोहितेनात्मना जहास सुखम् ॥६३॥ 717 नित्यं पद्मनि पद्मजस्य मधुरालापर्यदभ्यस्यते, वाग्देवी करवर्तिपञ्जरशुकैस्तन्नामदिव्यं यशः । तच्चौदार्यमखण्डितं द्विजकुलं यत्राप्तकामं प्रियो, नाम्न वाग्मिमतः सतां द्विजवरस्सोयं कथं कथ्यते ॥ ६४ ॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy