SearchBrowseAboutContactDonate
Page Preview
Page 837
Loading...
Download File
Download File
Page Text
________________ . 716 Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) भट्टश्रीविश्वनाथेन काशीतीर्थनिवासिना । शान्तिकं पौष्टिकं वापि यथाशास्त्रं प्रकाशितम् । उर्वी यावत् [भाति] सुमेरुदण्डशिखरासा [स्थानां] नां तपः श्रूयते, यावत्तत्कनकांबुकुभसुखमां पुष्णाति हेमाचलः । यावद्याति मृगाङ्कमजुलकला मौलो मृडानी शिवे, तावत्त्वं [a] सुखशान्तिकर्म विधिषु [भिः] पुष्णातु नूनं जनान् । COLOPHON: . इति श्रीराजाधिराजशक्तिसिंहजीदेवस्यात्मजमदनदेवविरचितायां शांतिकपौष्टिविधिनिरूपणं समाप्तम् ॥ समाप्तोयं शान्तिविवेकग्रन्थः ।। 1201/445 संस्काररत्नावली OPENING : श्रीगणेशाय नमः। अथावसथ्याद्याने पूर्वोक्ताधानकालस्य दैववशादतिक्रमे प्रायश्चित्तं कुर्यात् । तत्र कात्यायन:-'कृतदारौ गृहे ज्येष्ठो योनादध्यादुपासनम् । चान्द्रायणं चरेद्वर्ष प्रतिमासमहोपि वा ।' तथा 'कालेत्वाधायकर्माणि कुर्याद्विप्रोह्यनापदि । तदकुर्व स्त्रिरात्रणमासि मासि विशुद्धयति । यावम्त्यब्दान्यतीतानि निरग्नेविप्रजन्मनः । तावन्ति कृच्छारिण चरे धौम्यं दद्यायथाविधिः ।' तथा 'यावत्कालमहोभीस्यात्तावद्रव्यमशेषतः ।' तद्वानं चैव विप्रेभ्यो यथा होमस्तथैव तत् । तद्यथा अभ्रातृमतश्चतुर्थी कर्मोत्तरकालं........। CLOSING: विश्वेदेवार्थे महानसेऽग्निमुद्धृत्य पाकानन्तरसंसर्गे कृते सति तत्छेषाग्निलौकिको भवेत् लौकिकाग्निपाके न दोषः, तदग्निपचितान्नभोजनेन दोषो न प्रायश्चित्तम् । तद्भोजनं किञ्चिन्यूनफलदं भवेत् । तदग्निपचितान्न भोजनेन बलिदाने प्राणाग्निहोत्रवैश्वदेवशेषेण कुर्यादिति कारिकादिष्वनुकल्प उक्त मुख्यकत्वाभावे अनुकल्पो ग्राह्यः । COLOPHON: इति प्रवासविधिः ॥ . .. .
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy